SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० काव्यमाला। सखी-णं तस्सि पि संणडो मअरद्धओ त्ति कि त्ति उत्तमीअदि। (क) नायिका-सहि, अलं आसासणसीलदाए। (ख) सखी-णं जो सो तस्स महाभाअस्स कदे पच्छावइदुमाढत्तो सिलोओ ण किं विरइअदि । (ग) नायिका-तुमं जेव्व सक्का सिलोअजुअलं करेसु । मह मम्महरससंकप्पविकप्पेहिं अन्तरिजदि पणिधाणदिछी । (घ) सखी-(नातिचिरात्स्थित्वा ।) सहि, अवधारेसु । (संस्कृतमाश्रित्य ।)(ङ) नीरागा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे खिन्ना कोकिल कूजितादपि गिरं नोन्मुद्रयत्यात्मनः । चित्रं दुःसहदाहदायिनि धृतरेपापि पुष्पायुधे मुग्धाक्षी सुभग त्वयि प्रतिपदं प्रेमाधिकं पुप्यति ॥ २९ ॥ अपि च । प्रोतेति प्रतिविम्बितेति घटितेत्यास्थानशालामणि स्तम्भन्यस्तभरामपि प्रियसखीवी न जानाति ताम् । अङ्गेनोत्पुलकेन किं तु सुचिरं गीतं कुरङ्गीव सा ___ तन्वङ्गी तव शृण्वती नयनरम्भोभिरुन्नीयते ॥ ३० ॥ ध्याने झटिति यथा परिस्फुरति मे कात्यायन्यास्तथा नो जाने यदि जीवयिष्यत्युमा कन्या विपन्नेति माम् ॥ (क) ननु तस्मिन्नपि संनद्धो मकरध्वज इति किमित्युत्ताम्यते । (ख) सखि, अलमाश्वासनशीलतया । (ग) ननु यः स तस्य महाभागस्य कृते प्रस्तावयितुमारब्धः श्लोको न किं विरच्यते । (घ) त्वमेव शक्ता श्लोकयुगलं कुरुष्व । मम मन्मथरससंकल्पविकल्पैरन्तर्यते प्रणिधानदृष्टिः । (ङ) सखि, अवधारय । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy