SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२९) पर वत्स ! कुत एव समागतोस तिष्ठन्त्यमी कुशलिनश्च युधिष्ठिराधाः ॥२३॥ पचं श्रुते वचसि मातुरतुच्छतुष्टे__ मालवीमि च पुरा सुखमास्व तावत् । अंत्रव यावदहमाशु सुतांस्त्वदीया नयानयामि तरसेत्यभिधाय वाचम् ।।२४।। तिल कुल जन भवनं च देव्याः शघ्र प्रविश्य सगदः स वृकोदरोऽयम् । सोप्य वर्ग कुनुमैथितैः स्वकीयं सीतरुपत्य किल तां प्रतिमामतिष्ठत् ॥२५॥युग्मम् । सावनोदकसुधामयखण्डखाय__सत्के निकायघृतपवित्रमभूरिभोज्यम् । पिण्डीभवलधुरदुखमयं च भक्ष्य भुक्त्वा पपौ निकटकुण्डजलं च भीमः ॥२६|| नत्राभवड्डमरुडिण्डिम शङ्कशृङ्ग वायध्वनिमुखरयन्ककुभां मुखानि । माजग्मतुश्च दनुजाधिपती प्रहृष्टौ पूर्वोदितौ प्रणतये कुलदेवतानाम् ।।२७।। अग्रेऽभवत्रतमथ क्षणमृत्युदायि देव्या गृहं प्रविशतो दनुजाधिपस्य राज्ञीकुमारपरिचारकबन्धुवर्गा- वीतस्य तस्य कुपितान्तकनोदितस्य ॥२८॥ दैत्योऽवदकिमिति रे कुलदेवताया नैकोपहारनिवहोस्ति पुरश्च कश्चित् । इत्थं निशम्य दितिजस्य वचोऽप्यवोचं स्तत्पूजका इति विभो ! भवतोऽतिभक्त्या ॥२९॥ For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy