SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०) श्रीकाध्यमण्डनम्. देव्याशितं सकल भेव बलीकृतं त. द्भक्ष्यं प्रसादपरया त्वरया ततः सः । तान्पाण्डवानिविडनद्धभुजान्यटौथै राहारयन्मृगपतीनिय पञ्जरस्थान् ॥३०॥ युग्नम् । ते चाभ्यधुर्वधकयोधगणास्तदानीं हस्तोद्यतस्फुरित खगभृतो मदान्धाः । रे पाण्डवाः स्मरत यो भवतामभीष्टो देवी च नस्त्वरयति क्षुधितेऽयमेव ।।३१।। धर्मार्जुनाववदतामथ तो सुधीरौ वीरौ धनुर्द्धरवरौ धरणीश्वरौ तान् । रे रे स्मराव इह तं हि घनालिनीली रभवद्रुचिरविग्रहमादिदेवम् ।।३।। उद्यत्सुदर्शनमहास्त्रमृतण्डमनु विध्वस्तदुद्धरदनूजकुलान्धकारम् । संक्रुद्धकालविकरालमुखान्तराल. गच्छत्स्वभक्तगणरक्षणजागरूकाम् ।।३३।। कल्पान्तभैरवमुखादिव भीमवक्त्रा दुङ्काराविरभवद्भयकृद्भटानाम् । मत्वा स्म भीम इति तं यमलो बुवाते आवां स्मराव इह भीमपदाम्बुजे ते ॥३४॥ इति श्रुत्वा माद्रीतनुजवचनं वत्सलतया ___ गदां भ्रामं भ्रामं भृकुटिकुटिलास्योऽनिलसुतः । महासिंहध्वातोन्मुखरगिरिविद्रावितजनो __ यदन्सतिष्ठस्येत्यसुरपतिमत्युद्धतरुषा ।।३।। अरे किर्मीर ! त्वं कृतकपष्टरूपो घटतरौ अपनायामन्त्रं सुरपतिसमान्मोहमनमः। For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy