SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकाव्यमण्डनम्. लाक्षागृहे प्रबलधूम हुताशदीप्ते संरक्षिता हि भवता बत भीमसेन । हा वत्स! सम्मति वयं किमुपेक्षिताः नागायुतोद्धतबलेन महाभुजेन ॥१५॥ आः क्रूरकर्म कुटेलाः कुरुराजपुत्र. : श्रुत्वा मदात्मजविनाशमयी प्रवृत्तिम् । अब प्रहर्षवहलाः फिल केतुमाताः - भैहालयं तु परितो नगरं भवन्तः ॥१८॥ जन्मान्तरोपचितपातकजातजातं ह्येतत्फलं बहु मया परिणामक.ले । थान्त्या वियोगमनघेस्तनयैरवाप्तं - तदाक् प्रविश्य दहनं शनयामि शोकम् ।।१९।। वाल्ये पयोधरमवं गम यलपीतं ___ स्फीतं पयः सुखवः शिशवो भवद्भिः । देयं पयो बत मयैतदधौघवत्या वत्सा हहाश्रुबहलं च इहालित्यम् ।।२।। कुन्तीत्यमेव रुइती प्रययौ सपन्ती यान्ती च तत्र जनतां खलु दुःवरती। दचा स्वहस्तवल परितोपितेन घुसा चितां विरचित व लता समन्तात् || यावत्प्रवेष्टु मगमत्समया सती सा। . भीमः पयात तरसा फिलः तावदनाम् । मम मानरेतदशुभं बत का कार्षीजीवन्ति तेऽत्र तनया खलु चेत्यवोचत् ॥२२ युभम् मालिङ्गय निर्भरमसौ जनिताश्रुपूर । सा भीमसेनमनघा जननी तदानीम् । For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy