SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२) श्रीकाव्यमण्डनम्. काव्ये कौरवपाण्डवोदयकथारम्ये कृतो सगुणे म.धुर्य पृथुकाव्यमण्डन इने मर्गस्तृतीयोऽभवत्तं ॥४॥ अथ पद्धोद्धतशौर्यभासां महाभुजानामनुभावभाजाम् ।। धर्मेऽनुरागं दधतांशुवेऽलं श्रीकैटभारो पर.. च भक्तिम् ॥१॥ धनुर्वराणां धुरि तिष्ठतां च भूमण्डलभ्रामियशोऽध्वगानाम् । स .श्रयाणामनृतोज्झितानां स्मेराननानामभिभाषणेषु ॥२॥ . . अपारविद्याधुधिपारगाणां प्रजानुरागैकभुवां स्मरणाम् । रूपेण निधं भजतां नयं च कत्यद्रुमाणामिव दानशौण्ड्यात् ।। स.न.ज्यलया अपि भाजनानां बलीयसां केष्ठदय श्रयाणाम् । दुरवीरोद्धरसारान्तसञ्च,रपञ्चाननविक्रमाणाम् ॥४॥ दिगीश्वराणामिव पाण्डवानां गुगाननान्गणशभिरामान । न से हरे मत्स.रणति मात्र ते धार्तराष्ट्रा महतां खलः वः ।।५।। कुलकम् ॥ ते पाण्डवानां निधनाय धाम लक्षामयं छह कृतोऽतिपापाः। अचीकरन्शिपकृतां समुहैरभ्रं लिई चारु मुयोधनायाः ॥६॥ पडम्बयदखण्डं यद्वालमार्तण्डमण्डलम् । छायालङ्कृतमुयोरोलोहिताश्वसमप्रभैः ।।७।। राज्याभिलाषा विषयेषु लुब्धा दुबुद्धयः क्रुरतर न्तररास्ते । संभूय संत्र्य च सा एवं मुयोधनाया धृतराष्ट्र पुत्र : ८॥ शिश्रयस्तरणं च तेभ्यः समाश्रयायामितमानपूर्वम् । कुन्तिमुतेभ्यः सरलन्तिरेभ्यस्तेऽशिश्रियस्तगृह कदापि ॥९॥ युग्नम' लक्ष सीधस्य मध्ये निशि समुदभवज्जाज्वलज्ज्वालजाल भ्राश्यत्पारांपत प्रवजयम्पटलः मोरलगममाल। For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy