SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्रीहेमचन्द्राचार्यग्रन्थावली. (११) दन्भूभृद्धशास्वजनितहुताशोद्धततम- ....... प्रतापैः श.खाधिजनिवहविभ्रंशपदुभिः । महावाहिन्योपाजगदपि तपशोषयति य स्ततो भीष्मों ग्रीष्मः स उदयमयादृष्टनृपवत् ॥३३॥ विरहविधुरावस्था दधे प्रियान्वितकामिनी वहरहरहो येनोशीरक्षरजलशीकरैः। अधिकुचयुगं मुक्ताहारैरदभ्रसिताभ्रव मलयजरसरशासङ्गै शोष्मविभेदिभिः ॥३४॥ नारावली मौक्तिकज लरच्या पूर्णेन्दुवकालसिताम्बरान्ता । जाता जनानां तनुतापन, रामा त्रियामा च सुर्श.तलाङ्गी॥ श्री धूल्याधा कुभ उदभवन्दावदग्धा बनाना वास्था सोल से शुधरणिग्नलवन्मुर्मुरीभूतपांसुः । मन्त्रः पर्णः बायकथितत्तनुजला दतिवी विवस्था पान्याः शायमानो विगुदयमसतां जातविश्वोपतापम् ।। वातावातविक विविटपिस्कन्धौघसट्टन प्रोद्गाटन लिङ्गपटलीनश्यनगौकश्चयम् । कील लकदल कृतार्यककुलोन्मीलत्कृपाकोमला तभ्रान्तसगर्भमन्थरमृगायूथं तपेऽभूदनम् ॥३७॥ कुलोद्भवत्वं न सुशीलतायाः प्रायेण हेतुर्जगतीतलेऽस्मिन् । दग्धा तपत्त हि वनाएलीयं स्ववंशजातेन हुताशनेन ॥३८॥ प्रियं पयोऽभूत्सदुशीरशीतलं तृपः प्रशान्त्यै स्फुटपाटल,लकाः । सुचन्दनालेयजुषो मृगीदृशो वनानि सेव्यान्यभवंस्तपागमे ॥३९॥ सर्वर्चवस्ते सुखदा बभूवुः साम्राज्यमाजां कुरुपाण्डवानाम् । भूयिष्ठभोगानुभः महर्महामहानां च परम्पराभिः ॥४०॥ श्रीमद्न्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशेजने . आमवाइडनन्दनस्य दपतः भीमण्डनाख्या को। For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy