SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (१३) शुद्धान्तभ्रान्तकान्ताग्रहणरभसवत्सौषिदल्लमपातः प्रोद्न्छ द्विस्फुलिङ्गः सपदि हुतवहः कल्पकालाग्निरौद्रः ।। लाक्षासंमिश्रसर्जद्रवशवलदारजस्तम्भहन्दे प्रासादे भूरिरत्नोचयचमरमहासौभहेमौषपूर्ण । विभ्रश्यद्वाजिराजीसमदगजघटाचारुचेटीसहस्र वद्विष्णूभृतधूमान्धतमसपिहितद्वारि दन्दह्यमाने ॥११।। संरुद्धाः पाण्डवास्ते प्रबल हुनभुना प्रौढचम्यावलीढाः, साढे संभ्रान्तमात्रा हृदयसमुदयद्भरिकारुण्यपूर्णम् । ग्राहग्रस्तद्विपेन्द्रप्रचुरदरहरं सर्वगं नित्यमीशं संसारोदामदावानलरसनरसं सस्वरुः कृष्णमेघम् ।।१२।। युग्मम् ।। नारायणस्य चरणस्मरणप्रभावात् संनिर्गता वमुपतीविवराध्वनाशु । ते पाण्डवा परमधर्मधुरीणरूपाः कुन्त्याऽम्बया सह भिया पृथुक प्रमूर्त्या ॥१३॥ न शुलुमे नगरं धनशोकवत्यतिलपजनमण्डलसङ्कलम् ।। वपुरिन्द्रितर्गसमुझि निरहितं विबुधोपमपाण्डवैः ॥१४॥ वृथा पृयायास्तनया नयाढ्यः दग्धा विदग्धा जतुमन्दिरस्थाः । विद्वेषद्भिः कुरुराजपुत्रैः पापभिर्धभूतो हहावी ॥१५॥ दीनानुकम्पां च करिष्यते कः को मानवियत्यपि मानयोग्यान । पतिष्यते सम्पति कःप्रजःसु भृश नुरागास्त्विह बन्धुवच ॥१६॥ चर्मामाकः खलु पालयिष्यत्यलं च षष्ठांशहरः सुधर्मा । तच्यसां साम्प्रतिमार्यत्तानजातशत्रुप्रभृतीनरेन्द्रान् ॥१७॥ धनुर्द्धरान्दुर्द्धरबाहुवीर्याव्रणाङ्गणे निर्जितवीरवर्यान् । महामहााननवान्विनेति वाप्पाकुलाः पौरजना विलेपुः॥१८॥ कुलकम् ।। For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy