SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०) श्रीकाव्यमण्डनमः सन्नाव बनस्थली मुविकसत्सर्किशुनना सान्द्रामोदघनाभ्युपेयुर्षि मधौ पत्त्यानां प्रिये ॥२॥ मुजातिमासाद्य लसगुणान्यामपिं द्विरेफो विजही क्षणेन । पभ्राम लोलश्चलतान्तराणि कुतो विवेको मधुपे हि दृष्टः ॥२३॥ सदोलम्बकुल कुलः सबकुले,ऽभू_जुलो मञ्जुलः पुष्पौधै स्तिलकः सकोरकयुतो माकन्द अ.नायक । आमोदास्पदभाकरन्दभरदोघन्मजरीपिजी भूताभ्रोऽवगदारदारणकृदासीकोविदारतः ॥२४॥ अज्ञे गन्धफलीगुणेन विफलीभूतान्यपुरगावठी सौरभ्यंग शिरोधृता युतीभिः कासावतां बिभ्रती । अन्याश्वाप्यमिता लताः कुकुशिताः संभ्पलु पद : दाल तरलीकृताः शुन्नुभिरे लिया नात्यायाः २५. कौसुम्भवासः स्तन एडलेभ्यः स्खलदधानः पवन वनम् । जगन्ति जेतुं चलतः स्वरस्य महापताकागिन पार्थिवः॥२६॥ सललनृत्यद्भुजवल्लिवेल्लत्मक्वाणवत्कङ्कणरत्नभासः। तडिल्लताविभ्रामाभजन्त्यो विडम्बयन्यो सरसोऽबरस्थाः॥ संशितनाणा इव मन्जुदोला दोलच्छल त्तत्पुरतं प्रशस्तम् । उच्चैरुदत्तनुचीनचेलविलासवत्सज्जयनस्थल स्थाः ॥२८॥ व चालयन्त्यो मणिभेखलाश्च परिकणकामधनुर्गुण.भाः । पदस्खलपुरशब्ददम्भात्तमाहयन्त्यो मदनं सुदूरात् ॥२९॥ हिन्दोलमत्रुटितोरहारान्मुक्ताः पतन्तीः प्रचकासयन्त्यः । अधिक्षपं चारुविल सभाजस्तारा इस मेक्षितुमागतास्त: ॥३०॥ परिस्फुरचोलचलाश्वलन्तः किश्चित्मकःशस्तनकुम्भभासः। श्यामालकोषस्खलितालिमालमाल्यावकीर्णाङ्गणभूमयश्च ॥३१॥ सतारगीतालपितममुखत्सरागचित्ताः कमनीयरूपाः । मान्दोलयन्त्यो युवलोकचेतास्यरुह्य दोलामवला विलेसुः॥३२॥ For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy