SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहमचन्द्राचार्यग्रन्थावली. पत्र क्षेत्रमुरक्षणक्षणमभूत्तुभारुह्य त सत्कौतुहलवत्कृषीवलकुल के.लाहलव्याकुलम् । उद्धाम्यद्भुजभिण्डिमालविगलच्चण्डोपलवस्फुट त्सूत्रमान्तपरित्रसत्वगगणव्यग्राग्रहस्तद्वयम् ॥१४॥ स्मारं स्मारं प्रेयसीनां दृढोष्मप्रौढोरोजद्वन्द्रगाढीपगृढम् । प्राणानीहायामिनीमनीहा नीहाराव्येहावगैनीयते तम् ।।१५।। मदनझिमदीदिपदुच्चकैभिमरुद्रियुताः स कम्पयत् । न च तथा जठराग्निमजिज्वल न च तथ.ह्यवम् सवेपयत् ॥१६॥ अथ समन्मथमन्थरमुन्दरी रसंपरायणकामुकवल्लभः । दिऋतुः समभूद्धिममारुतरधिककम्पितपान्यवधजनः ॥१७॥ हदे पाप्पश्वासीत्पथिकवनितानां नयनयो निश.ऽभूद्रविष्ठः सह विरहिणीश्वासनिवहैः । दधुर्वस्वं वध्वस्तनु धनरागं च दक्षित हिमः स्म श्यामायास्तुदति रतिदृष्टौष्ट मनिलः ॥१८॥ वातत्रातविबूतचूतविसरस्फारस्फुरन्नञ्जरी निर्यपिङ्गपरागमुर्मुरंदवैर्दग्धांध्वनीनवजः । आसीत्कोकिलकोमल वनिर्मिलन लिमालोचर__ उमङ्कारविधुरीभवद्विरहिणीचित्तो वस तस्ततः ॥१९॥ - लता पुष्पवती जाता मधीः सजावरिख । - लसत्पल्लववस्त्रेण लजितात्मानम गोत् ॥२०॥ अली श्रुतिधारिणीव विदधे गुंजारव सुश्रय व्यातेनेऽपि च पञ्च स्वरमसौ पुस्कोकिलः कोमलम् । "पुष्पोघस्तवकेस्तनी नवलता सत्पल्लवोल्लासव । त्पाणित्यति नर्तकीव ललित वातावधूता स्म च ।।२१।। उन्मीलन्मलयानिलैः सरजसः पुष्पोत्करः शाखिना व्योंकीर्णः परितो धरामुइवहद्गादानुरागं स्फुटम् . . . For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy