SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) श्रीकाक्यमण्डनम् कादम्बिनी सुअलिनाऽप्यधिताऽमलत्वं विकचक्रवालमचकाद्विरजस्कमेव । लघोलसद्गुगगणां शरदं प्रशस्यां सत्सङ्गतिर्हि विदधाति शुभं न केषाम् ॥७॥ स.नन्दं प्रमदाजनैर्नवनवं वासोवसानलस त्पाण्यम्भोरुहहैमपात्रनिहितोद्दीप्रमदीपालिभिः । बन्यूनिर्भरशोभमानभवन नीराजवद्भिर्मुहु दीपालीमह आजगाम स शरयानन्दसन्दोहदः ॥८॥ उच्चैः प्रासादभित्तो वहलविनिहिता दीपमाला ज्वलन्ती विस्तवान्तजालः निशि दय तथरामडली पत्तनानि । यत्र,यान्ति प्रदीनौषधिविधुतल स्काइल सलक्ष्मी काव्यग्राङ्गनाली मधुभयनयमितागारभाजि ।।९।। रनालङ्कारदिव्याम्बररुचिरजानून्मङ्गलस्नान मुद्धा भास्वद्भूषाभिरामस्वजनपरिकृतान्हेमसिंहासनस्थान. । नम्रानीराजयन्ति प्रमुदितनृपतीन्दीपमालामहेऽस्मि सत्तात्रथैः प्रदीपश्चरणरणझगनूपुरा बन्धुवध्वः ॥१०॥ सुस्न.ता घनर्मराणि वसते वासांसि वामभ्रवः कुष्यन्त्युत्तनहेमभूषणपटानाप्त्या पियेभ्यः पियाः । लक्ष्मीशः ददते स्वकान्यवव वर्माय यस्मिन्मुदा वस्त्राण्युत्तमभूषणानि बहुशो निराजनाः कुर्वते ॥१शा हेमन्तक.लो बहुधान्यऋद्धिर्जज्ञे ततः पञ्चशरमवृद्धिः । यस्मानियेष प्रसंभं प्रविष्ट उष्मों वधूनां स्तनमण्डलानि ॥१२॥ निहारभारमरनिर्भरकम्मकायाः कान्ताः कठोरतरपीनपयोधराव्याः । उद्गाढरागसुभगं परिरेभिरे स्वा आणेश्वरांस्ततनिशामु निशान्वमध्ये ॥१३॥ For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy