________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
गद्यबद्धश्री मलयसुन्दरीकथा।।
एवायं पुरुषः' । इति चिन्तयन् श्रेष्ठी वभाषे-'अग्रे किम् ?' सोऽवादीत्-" ततश्चन्द्रावत्या अहमत्रागतः । पैतृकं नगरं शून्यं दृष्ट्वा दुःखतो मध्ये प्रविश्य राजभुवनमाजगाम । तत्र मया विजयानाम्नी भ्रातृजाया दृष्टा । तया आसनादिप्रतिपत्तिः कृता । सा च सर्व स्वरूपं रुदती सती बभाषे-' अत्र नगरे कोऽपि रक्ताम्बस्स्तपस्वी समेतः, स मासे मासे पारणं कुरुते । सोऽन्यदा तब भ्रात्रा पारणाय निमन्त्रितः । तस्य च भोजनं कुर्वतो राजादेशाद् मया वातो व्यनिनः । स मां प्रति अनुरक्तचित्तो भुक्त्वा स्थानं गत्वा रात्रौ गोधाप्रयोगेण उपरि मम शयनस्थान प्राप्तः । मां प्रार्थयामास । मया निषिध्यमानोऽपि स न विरराम । अथ राज्ञा द्वारप्राप्तेन तत्स्वरूपं निशम्य निजपुरुषैः स बन्धितः । पुरमध्ये भ्रमयित्वा लोकैस्यिमानो वध्यभूमौ पातितः । स मृत्वा परिणामवशाद् गक्षसोऽभून् । तेन राक्षसेन पूर्वभवं स्मृत्वा क्रुद्धन प्रत्यक्षीभूय स्वस्वरूपकथनपूर्व तव भ्राता चाटूनि वदन्नपि निपातितः । सर्वे जना अपि हन्यमाना भयाद् जीवग्राहं नष्टाः। अहमपि नश्यन्ती तेन दृष्ट्वा स्थापितास्मि । स दिने क्वापि याति, रात्री समेति । हे देवर ! देवाद् अई सङ्कटे पतिता स्थिताऽस्मि, परं त्वं याहि' । इति श्रुत्वा मयोक्तम् – 'तस्य किञ्चिद् मर्म प्रकाशय, येन एनं वैरिणं जित्वा स्वं राज्यं पालयामि' । तदा तयोक्तम्-'यदि कोऽपि पुमान् घृतेन तस्य पादाम्यङ्गं करोति तदा विशेषतो निद्रा समेति, स्वीकृताऽभ्यङ्गे तादृशी नायाति निद्रा । अन्यच, चरणाम्याङ्गात् पूर्व चेद् मानुषं वेत्ति तदा स तं हन्त्येव । अहं च तत्पादाभ्यङ्गं सदैव कगेमि'। इत्युक्त्वा तस्यां स्थितायाम् अहं कमपि सहायकं द्रष्टुं चलितोऽस्मि । यदि त्वं सहायको भवसि तदा सहस्रमेव जापं कृत्वा वशीकरणविद्या स्मृत्वा तं राक्षसं वश्यं करोमि । महान् उपकारस्त्वया कृतो भविष्यति । यतः
Fot Private And Personal Use Only