SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shankalassagarsuti Gyanmandir ॥ अथ द्वितीय उल्लासः ॥ ___ अथ सा मलयसुन्दरी यौवनं वनं संश्रिता कल्पलतेव कामपि अवक्तव्या लीलां बभार। इतश्च, अत्रैव भरतेऽङ्गदेशे पृथ्वीस्थानं नाम नगरम् । तत्र यशःपूरबन्धुरः सूरपालः पृथ्वीपतिः । तस्य पद्मावती प्रिया। तत्कुक्षिसमुद्भूतः प्रभूतगुणो महाबलो नाम कुमारः । स सर्वकलाकुशलस्तारुण्यं प्राप । अन्यदा कोऽपि सिद्धपुरुषस्तस्य सङ्गतः । कुमारेणावर्जितः । तेन रूपपरावर्तकारकाः पुनः स्वरूपकारकाश्च औषधयोगा उपदिष्टाः । कुमारेण तान् योगान् मेलयित्वा गुटिकाः कृत्वा मुक्ताः । सिद्धो नो विसृष्टः । अन्यदा मरपालेन राज्ञा स्वप्रधानपुरुषाः कस्मैचित् कार्याय चन्द्रावतीं पुरीं प्रति गमनायादिष्टाः । तदा महाबलकुमारेण देशवीक्षणाय राजा विज्ञप्तः । आग्रहेण च पितरं मातरं च परिज्ञाप्य तैः सह चलितश्चन्द्रावती ययौ । गुप्तवृत्त्यैव तिष्ठन् तैः सह वीरधवलनृपसभा गतः । राज्ञा ते सम्मानिताः । पृष्टं च-'कोऽयं सदाकारः कुमारः ? । एकेन केनचित् प्रोक्तम्-'ममायं भ्राता । ततः सर्वेऽप्युस्थिताः । उत्तारकस्थान प्राप्ताः । अथ कुमारः स्वल्पपरिकरः पुरं विलोकयन् मलयसुन्दरीगृहसत्कगवाक्षस्याध: प्राप्तः । तदा कुमारी गवाक्षान्तिकस्थितं रूपनिर्जितमकरध्वज वीक्ष्य मनसि चिन्तयामास १ नरः । २ सुन्दराकारः । ३ सुरूपविजितकामदेवम् । | गद्यबद्धश्री मलयसुन्दरीकथा ॥ ॥१५॥ For Private And Personal use only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy