________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shankalassagarsuti Gyanmand
गद्यबद्धश्री मलयसुन्दरीकथा ॥
शीलं खण्डयिष्यति, मम च सपत्नीजं दाखं भावि । अत आगच्छ, यथा ते किञ्चिद् भव्यं करोमि' । इत्युक्त्वा बाही धृत्वा नदीतीरं नीता। 'एषा मे किं करिष्यति ?' इति ध्यायन्त्या मम शरीरे सर्वत्र चन्दनलेपः कृतः, पुष्पमाला चारोपिता। तत्र महत्काष्ठमेकं विद्याशक्त्या विदार्य सम्पुटद्वयं चक्रे । एकस्मिन्नई स्थापिता, द्वितीयम् उपरि दत्तम् । ततः परं गर्भस्थिता इव न जाने किमपि जातम् । यूयमेवात्र दृष्टाः" ।
___ तदा सुबुद्धिमन्त्रिणा प्रोक्तम्-'नूनं खेचर्या स्वस्याः सपत्नीशङ्कया स्वामिनी काष्ठमध्ये निक्षिप्य पर्वतोत्तरनदीप्रवाहे प्रेरिता। आत्मीयपुण्यप्रभावाद् अत्रैव प्राप्ता' । ततो राज्ञा दुःखस्वरूपं कथितम् । अथ राजा तत्काठफालीद्वयं गोलातटे भट्टारिकादेवीगृहे मोचयित्वा, भद्रहस्तिनीमारुह्य, देवीं वामपार्श्वे निवेश्य, छत्र' ध्रियमाणो, बायेषु वाद्यमानेषु, महोत्सवेषु जायमानेषु ध्वजपटभूषितं पुरं प्रविवेश । सौधं समेतः । वर्धापनानि जातानि । तस्मिन्नेव निशीथे देवी गर्भ दधौ । पूर्णेषु दिनेषु पुत्र-पुत्रीरूपं युगलं जातम् । राज्ञा महोत्सवाः कारिताः । नामकरणदिवसे सर्वजनानां पुरतो भोजनानन्तरं प्रोक्तम्-'मलयादेव्या इदं युगल दत्तमिति तस्या एव नाम्ना नाम दीयते'। इत्युक्त्वा पुत्रस्य 'मलयकेतुः पुच्याश्च 'मलयसुन्दरी' इति नाम दत्तम् । अथ वर्धमानौ तौ मातापित्रोविश्वस्यापि च प्रीतिहेतवे जातौ। समये पण्डितसमीपे स्थापितौ । स्तोककालेनापि सर्वकलापारीणी जाती। ॥ इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरमरिकृतायां मलयसुन्दरीकथायां मलयसुन्दरी
जन्मवर्णनो नाम प्रथम उल्लासः ।
For Private And Personal Use Only