________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
घातकीय भूपस्य मन्दिरे प्रविष्टो नृपं प्रति शस्त्रीप्रहार मुमोच । राज्ञा प्रहारं वश्वयित्वा स एव इतः। मृत्वा प्रचण्डनामा ममाऽनुचरो भूतोऽभूत् । स पूर्ववैरं स्मृत्वा वीरधवलोपरि द्वेष धत्ते, परं तस्य पुण्यस्य प्रभावतश्छलं न लभते । ततश्चिन्तितं तेन-देव्यां प्रेमबन्धोऽस्य वाढमस्ति इति तामेव हरामि, ततः स्वयमेवासो मरिष्यति । इति ध्यात्वा छलं प्राप्य तेन भूतेन हुत्वा अत्र मलयपर्वते वं मुक्ताऽसि । स पुनश्चन्द्रावत्यां गत्वा तव शयनीये मृतकरूपं कृत्वा स्थितोऽस्ति । राजा त्वद्रूपं दृष्ट्वा महादुःखं प्राप्तोऽस्ति" । मया प्रोक्तम्-'हे देवि ! कथय, मम जीवन्त्याः पुनर्भूपतिमिलनं भविष्यति ? | सा पाह-'सप्त प्रहरान् यावत् तव तस्य च वियोगो भावी । पुनर्देवी मां प्राह-'देवदर्शनं निष्फलं न स्याद् , अतः किश्चिद् याचस्व' । मयोक्तम्-'मम अपत्यं नास्ति' । तयोक्तम्पुत्र-पुत्रीरूपं युगलं ते भावि । इयन्ति दिनानि तेन भृतेन सन्ततिरोधः कृतोऽभूत् । अथ तं भूतं भवतोरुपद्रवं कुर्वन्तं निवारयिष्यामि । अहमत्रैव पर्वते प्रभुभक्त्या तिष्ठामि, 'मलया' इति द्वितीयं नाम विमि । इमं लक्ष्मीपुश्राभिधं हारं गृहाण । महाप्रभावोऽस्यास्ति' । इत्युक्त्वा मम कण्ठे सा हारं चिक्षेप। यावदहं किञ्चित् पुनः पृच्छामि तावद् एका खेचरी चेटीयुक्ता प्राप्ता, चक्रेश्वरी च अदृष्टाऽभूत् । खेचरी मां प्रति प्राइ-'सुन्दरि ! का त्वम् ?' । मयाऽश्रूणि मुञ्चन्त्या स्वस्वरूपं कथितम् । साऽवादीद्-'अहमत्र विद्यां साधयितुं प्राप्ताऽस्मि । परं तव दुःखिताया उपकारम् अकृत्वा मम विद्यासिद्धिन भवेत् । मम भर्ता च क्षणान्तरे समेष्यति, स त्वां सुरूपां दृष्ट्वा
गद्यबद्धश्री मलयसुन्दरीकथा ॥
१ चप्पकमालायाम्।
For Private And Personal use only