________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
धोत्पादितमाकाशं कृतं चोपरितनाजलादधस्त्यं पृथक् तम्यान्तरीक्षम्याभिधा चक्रे तेनाकाशमिति । अभूतां च प्रदोष व्यूष्टे इति द्वितीयं दिनम् । व्याकृतमीशेन-भवन्तु उदकान्यधस्त्यान्येकत्रैकधा दृष्टिपथमायातु चाक्लिन्ना भूर्बभूव च चिन्तितं विहिताभिधा रूक्षायाः क्षिते. भूमिरिति । समुद्र इति चैकत्रोभावापन्नाम्भःसमुदायम्य । व्यलोकि चानेन प्रतिभातं चारुतया बभाण च परमेश्वरस्तुणानि वीजप्रभवानि व्यञ्जनानि फलिनो वृक्षांश्च यथास्वं सत्फलिनः उत्पादयत्विलातलं यतः सन्ति तेषां बीजानि गोत्रायां तस्यां आविर्भूतान्युक्तानुसारेण सर्वाणि लब्धजन्मानो निरीक्षिता वृक्षा व्यलोकिषत चावाप्तजनूंषि तृणानि व्यञ्जनानि च तेन रुचितं च सर्वमेतम्य बभूवतुः प्रदोषो विभातं चेति तृतीयो घनः । अभाणि च देवेन-अहोरात्रयोः पार्थक्याय विस्तरन्तु नभसोऽतरीक्षे विविधानि विद्योतकानि ज्योतीषि जायन्तां च तानि केतुभ्य ऋतुभ्यो दिवसेभ्योऽदेभ्यश्च प्रभवन्तु च महीतल उद्योतकारकतया । सम्पन्नं यथाचिन्तितं देवम्य व्यरचि चादिदेवेनाज्ञापकं दिवसस्य महज्ज्योतिः क्षपायाश्चापरं लघुज्योति. रुपकल्पिताश्च विगतमानास्तारकाः प्रतिष्ठापिताश्च स्थैर्येणाहोरात्रस्याज्ञापकं ज्योतिष्मयुगलं मेघपथान्तरीक्षे दृष्टं च दूरदर्शिशिरःशेखरेण तत् अभिमतं अवरीवृतेतां प्रदोषः कल्यश्चेति चतुर्थो दिवसः। अभाणि च देवेन-यथा जनयन्तु जलानि नैकजातीञ्जन्तून् पुष्कलान उत्पतन्तु च क्षतीयेऽन्तरीक्षे पतत्त्रिण इति । तथा च सत्क्षणमेवो. त्पादिताऽम्भोभिर्मत्स्या उरःपरिसाश्च विविधा जन्मिनो यथा स्वजा तीयाः पतत्त्रिणो विविधजातियाँश्च चकार विभुः स्वयमेव विभावित च प्रभुणा सचिरमिति प्रतिभातं दत्ता चाशीः सर्वशक्तिमता तेन
For Private And Personal Use Only