________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
· लोकविंशिका ऋद्वेदविदेव चाहम् ॥४॥ द्वाविमो पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥५॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।।६।। यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च, प्रथितः पुरुषोत्तमः ॥जा अग्रतश्च-तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । झिपाम्यजस्रमशुभा-नासुरीष्वेव योनिषु ॥८॥ उपसं. हारेऽपि-" सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः । मत्प्रसादा दवाप्नोति शाश्वतपदमव्यय" [गीता मित्यादिना कृष्णमूलतामेवो. ररीचक्रुर्जगन्निर्माणस्य । एवं सत्यपि परस्परमहमहमिकाधृतात्मतायामपि पूजयिषायां जगद्वञ्चनप्रवीणैः समाहितं वैद्यगान्धिकन्यायेन ब्रह्मणो जगत उत्पत्ति, विष्णोः पालनं, महेश्वरस्य च शिवपुराणादिमताखिलविश्वविधानविधुरम्यापि जगतः संहारकत्वमभिमत्योदरनिहिमात्रभक्तजनमनोरञ्जननिष्णातः ।
यवनैरपि स्वस्वाभ्युपगतेश्वरमहत्त्वाख्यानाय स्वस्वैश्वरविहितत्वेन सष्टेः कर्तताऽभ्युपगम्यते । तत्र यस्तावत् क्रीश्चनाख्यो मरीयमकुक्षिजातोऽपितृको य इसुनामधेयः परमेश्वर-प्रतिनिधिः, तमनुवर्तमानो वरीवर्तते पन्थाः , तदनुसारिमिश्चाख्यायते एवं-देवेनादौ उत्पादितमाकाशं क्षितिश्चोत्पादिता. सा च तदा रिक्ताऽस्तव्यस्तीभूतोपरि च जलनिधेरभूदन्धतमसं स्पन्दितश्चात्मा परमात्मन उदकसमूहस्योपरि ऊचिवांश्चासौ-भवत्विहोद्योतः , जातः स निरीक्षितो देवेन रुचितश्वासौ तस्मै, पृथकृतमन्धकारोद्योतद्वयम् , उद्योतस्य कृताभिख्या दिवस इति, संतमसस्य तु अपेति प्रदोषो व्यूष्टं चाभूतामिति प्रथममहः । उदितमिमुपित्रा - भवतु यदुदकमध्येऽन्तरीक्षं सञ्जायतां विभिनं
For Private And Personal Use Only