SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका सफलयन्तु स्व-जनि वर्धयन्तु दकपूरं पूरयन्तु चाब्धिपाथांसि प्रचुरीभवन्तु च भूवलये विहङ्गमा इति आस्तां सन्ध्या विभातं चेति पश्चममहः । प्रत्यपादि सम्पन्नशक्तिना तेन यथाविर्भावयतु मही यथा खजातीय ग्राम्यपशून उरःपरिसर्पान् वन्यपश्च वरिवृत्तं च तथा जनिताश्चास्खलितसामर्थेनानतिक्रम्य जातीयाहतां वन्यपशवो प्राम्यपशव उरःपरिसा निभालितमीशेन अभिमतं च सुन्दरतयाचीकथञ्च यथा वयं यथाऽस्मत्स्वरूपं यथाऽस्मदाकृति च जनयामो नरान् ये सामुद्रीयानां मत्स्यानां विहायोगमानां विहङ्गमानां ग्राम्यपशूनां समनाया इलाया उरःपरिसणां कुर्युराधिपत्यादीनि तथा चाचिन्त्य महिमनिलयेनानुलध्य स्वस्वरूपमाविर्भाविता मनुष्या यथा स्वस्वरूप मेवाविश्वकार स मनुष्यान् द्विप्रकारान् पुरुषतरान् दत्ता चाशीरेभ्यः सफलयन्तु वजनुवर्धयन्तु प्रकामं विभ्रतु पृथ्वी समन्तान स्थापयत्वायत्ते, मत्स्यानां सामुद्रीयाणां विहगानामाकाशीयानां महीगानां चाखिलानां तिरश्चां विदधत्वाधिपत्यं, शिक्षिताश्च ते तेन समस्तासुभृन्मान्यशासनेन मनुजा 'यथा प्रादायिषत मया युष्मभ्यमिमान्यवलोकयन्त्वेतानि यानि बीजार्पकाणि व्यञ्जनानि वृक्षवीजयुतवृक्षवृन्दानि भविष्यन्ति चैतानि युष्माकमशनायायामुपयोगीनि भूवलयवर्तिनः पशवो नभोगाश्च पतत्त्रिण आदातारश्च श्वासानां ये केचनान्येऽपि प्राणिनस्तेषामप्यशनायायामुपयोज्या निर्मापिता मया विविधा वनस्पतयो' जातं च तदीयशासनानुसारि निखिलं व्यलोकि लोकलोकेन लटमनीषितेनाऽनुपममवभातं समग्र प्रदोषो व्यूष्टं चाभवतामिति पाठो घस्रः । एवं च क्षितिरन्तरीक्षं च चकार चातुर्यरञ्जितचतुरतरनायकचित्तश्चराचरविभुः सर्वा च तदुपयोगिनी For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy