SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पृष्ठम् पङ्क्तिः १९०- ७ १९०-१४ १९१-२० १९२-१७ १९३- ७ १९५-१६ १९९- २ २०२-१० २०२-२० २०३- २ २०४ - ६ २०६-११ २०८- ४ २०९-२० www.kobatirth.org ( १८ ) Acharya Shri Kailassagarsuri Gyanmandir विषयः गोथायाः प्रकारान्तरेण शब्दार्थः । वस्तुविचारे नित्यानित्यत्ववाद्विचारमहत्ता । प्रसङ्गतः स्याद्वादप्राधान्यम् । 6 गाथागत वर्त्तते ' पदरहस्यम् । प्रसङ्गतः तत्तद्विचित्रकार्यजनकत्वे अदृष्टे तत्सचालकत्वमीश्वरादेर्न किन्तु स्वभावस्यैव मुख्यत्वमिति प्रतिपादनम् । सर्वद्रव्याणां कार्यकारणभावेन वृत्तिस्वरूपम् । सर्वपदार्थानां कार्यकारणभावेन सापेक्षवर्त्तनेन हेतुना कथति कर्तृत्ववादसङ्गतिः । चतुर्थगाथोपक्रमः । सर्वभावानामनादिनिधनताव्याख्यानम् गाथाया व्याख्यान्तरं प्रसङ्गतश्चाभावस्य भावाभावात्मकत्वविचारः । गाथाद्वितीयचरणव्याख्या । तत्र च विविधव्याख्याप्रकारनिदर्शनम् । अस्तिकायस्वरूपनिगमनम् । तत्र चानादित्वनिर्व चनम् । एकान्तनित्यवादप्रमाणाकरणाय चतुर्थपादनिर्व चनम् । चतुर्थपादगत ' परिणति पदगर्भार्थव्यावर्णनद्वारावैशेषिकमतापाकृतिसूचनम् । For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy