SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९) पृष्ठम् पङ्क्तिः विषयः २१०-१९ तथातथापरिणतिस्वरूपम् । २१२-४ पञ्चमगाथोपक्रमः । २१२- ७ गाथाव्याख्या । २१३- ५ तथास्वभावत्वेन हेतुनाऽनादित्ववत् पश्चास्तिका यानामादित्वमपि कथं नेति प्रतिबन्द्या सूचितम् । २१४-१८ व्याख्यान्तरेण साङ्ख्योभिमतप्रकृतिवादनिरसनम् । षष्ठगाथोपक्रमः । २१७- ४ गाथाव्याख्या । २.१७-६ गाथागत 'परमपुरुष' पदविशिष्ठव्याख्याप्रकाराः। २१९- ५ अस्तिकायानां परमपुरुषप्रभवत्वाभावत्वस्योपक्रमः विशदतरचर्चाप्रारम्भः । २१९-१४ परमेश्वरस्याऽस्तिकायसगै प्रयोजनाभाव इत्यस्य विवेचनम् । २२०-१२ सृष्टिरचनाभावे सुष्टुः कृतकृत्यत्व-स्वतन्त्रत्वहेतु निरूपणम् । २२०-२० जगन्निर्माणे संसार्यदृष्टप्रेरणायाः क्रीडायाश्च हेतुत्वेन निरासः । सरागतानिर्वचनम् । वीतरागे जिनेश्वरेऽपि सरागतादूषणस्यापाद्यमानस्य परिहारः । तत्र च प्रसङ्गतः कर्मबद्धानां जीवानां मोक्षणाय जगदी शस्य सर्गप्रवृत्तिरित्यादिविचारः । २२५- १ ईश्वरस्य जगत्कर्तृत्व-दलाभावरूप-द्वितीयदूषण निरूपणम् । For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy