SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७) पृष्ठम् पङ्क्तिः विषयः १६४-६ प्रसङ्गतः सोपक्रमायुष्कादिविचारः । १६५-१८ प्रकारान्तरेण 'धम्माधम्मागासे' इति द्वितीय गाथाव्याख्या । धर्मादीनां त्रयाणामेकतरत्वस्थानसङ्गतिः । जीवबहुत्वविचारः । १६७-१३ जीवानां ब्रह्मप्रतिबिम्बत्वनिरासः । १७२-२१ प्रसङ्गतोऽद्वैतवादस्वरूपमुपदर्य तस्य निराकरणम् । १७४-१६ पञ्चास्तिकायवर्णनात्मकद्वितीयगाथाव्याख्या समा प्तिप्रशस्तिः । १७४-२२ तृतीयगाथागत ‘एए अणाइणिहणा' इति पद व्याख्या । १७५-१२ पञ्चास्तिकायस्यानादिनिधनत्वस्य उत्पादादित्रययुक्त सत्त्वधर्मेण सह सङ्गतिः । प्रसङ्गतः नयानां परस्परसोपेक्षत्वं प्रतिपाद्य प्रमाणा वाक्यत्वसङ्गतिविचारः। १७४-१५ प्रसङ्गतः द्रव्येभ्यो द्रव्योत्पादविचारासारत्वविमर्श प्रसङ्गे आत्मन आकाशोत्पत्तिप्रभृतिपरिकल्पित वादपरिफल्गुत्वव्यवस्थापनम् । १७९-१८ जीवस्यानादिनिधनत्वसिद्धेः धर्मसङ्ग्रहणीगाथाभिः विशदतरं विविधयुक्तिगर्भ प्रतिपादनम् । १८९-१२ वस्तुविचारे परीक्षायाः महत्त्वविचारः । १८९-१८ पुद्गलानामप्यनादिनिधनत्वसिद्धिः । For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy