SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पृष्ठम् पङ्क्तिः १४९-१६ १५०-११ १५१-२१ १५५-११ १५६-२१ १५८ - १४ १५९- २ १५९-११ १५९-२० १६०-१० १६१-१२ १६२-२३ १६३-२३ www.kobatirth.org (१६) Acharya Shri Kailassagarsuri Gyanmandir विषयः मनसः पौलिकत्व विचारे मनोयोगस्वरूप कार्य विचारः । आप्तमाचीनगाथाssधारेण सञ्ज्ञा सञ्ज्ञित्व बिचारः । मनोद्रव्यवत्वे सर्वेषां सत्यपि दीर्घकालिकीसञ्ज्ञानिबन्धन सञ्ज्ञित्वव्यपदेशविचारः । मनसोऽगुत्वादिविचारः । मनसः सर्वगतत्वसिद्धिः । प्राणापानयोः पौगलिकत्वविचारः । इन्द्रियायुराहारादीनां पौगलिकत्वे सत्यप्यत्र कथं न तेषामुपन्यास इति प्रतिपादनम् । पुलव्याख्याप्रसङ्गे शरीर- प्राणापान- वाङ्मनांसीति क्रमः कथं न स्वीकृतः इत्यस्य सोपपत्तिकं निर्वचनम् । www पुलानां नैमित्तिकोपकार प्रदर्शन प्रसङ्गे सुखदुःखादीनां स्वरूपव्यावर्णनोपक्रमः । सुखस्य पौगलिकत्वस्वरूपम् । दुःखस्य पौगलिकत्वस्वरूपम् । प्रशमरतिगाथाधारेण प्रसङ्गतः वैषयिकसुखस्य दुःखरूपत्ववर्णनम् । जीवितस्य पौङ्गलिकत्वविचारः । मरणस्य पौगलिकत्वविचारः । For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy