SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५) पृष्ठम् पङ्क्तिः विषयः १२७-१३ आहारकस्वरूपम् । तत्र च आहारकशरीरकरणप्रयो जनव्यावर्णनप्रसङ्गे प्रश्ननिरचिकीर्षाया एव हेतुत्वेनोपन्यास 'अनागमिक' इति प्रतिपाद्य सपूर्वप क्षमन्यहेतू नुपन्यस्याऽऽहारकपदव्युत्पत्त्यादिकम् । १२९-२२ तैजसस्वरूपम् । १३०-२४ शीतलेश्यायाः तैजसशरीरप्रभवत्वसङ्गतिः । १३१-८ कार्मणशरीरस्वरूपम् । प्रसङ्गतः कर्मण आवारक त्वसिद्धि-बन्धविचार-कार्मणनामाभिधाननिमित्त त्वादिविचारः । १३२-२२ शरीरपञ्चकस्य परस्परं विशेषविचारोपक्रमः हेतु नवकेन च शरीराणां मिथः विभक्ततरत्वविचारः । १३८-२१ औदारिकशरीरस्यासङ्ख्यातप्रमाणत्वसङ्गतिः । १३९-१२ पुद्गलाधिकारप्रसङ्गेन वाचः पौद्गलिकत्वविचारः । १४.-. वाचः स्वरूपप्रसङ्गे भाषाद्रव्यग्रहणनिसर्गविधिमता न्तरैदम्पर्यादिस्वरूपम् । १४२-२३ भाषाद्रव्याणां व्यापकत्व-श्रुतिगोचरत्व-सङ्घात भेदस्वरूपम् । १४५-- ९ भाषासमुद्घातीयलोकपूरण-मोद्भेदपूर्वक - त्रि चतुःपञ्चसमयेषु लोकव्याप्तिप्रकाराणामुपन्यासः । १४६-२३ सम-विषम श्रेणिगतशब्दपुद्गलस्वरूपवैषम्यमुपदर्य ग्रहणं कायिकयोगेन निसर्गश्च वाग्योगेनेति कथमितिशङ्काऽपाकरणपूर्वं वाचः योगत्वसिद्धिः । . For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy