SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३ ) जैनान् गुरुरुवाचैवं श्राद्धगुण विराजितान् ॥ ९२ ॥ शक्तिर्मुक्तास्ति केनापि द्वेषिणा मारणाय च । कस्य चित्ते जगुः पूज्यान् तस्माद् वारयितुं च ताम् ॥९३॥ गुरुर्जगौ यदा शक्तिं वारयामि तदाध्रुवम् । स नरो म्रियतेऽथार्यैस्तंभिता सा स्वविद्यया ।। ९४ ।। आकर्षितः स ना पूज्यैरागतो गदितस्त्वया । शक्तिर्मुक्तास्ति तेनोक्तमोमित्यथ गुरुर्जगौ ॥ ९५ ॥ त्वं निवारयतां सोऽवग् वारयितुं क्षमोस्मि न । चेन्मुक्ता भवता सा मां मारयिष्यति निश्चितम् ॥ ९६ ॥ अतः प्रभृति कस्यापि मारणाय त्वया न सा । प्रयोक्तव्या कदापीति प्रतिज्ञां प्रविधाप्य च ॥ ९७ ॥ सा च श्रीगुरुणा मुक्ता शुष्कतरुवरोपरि । दयालुना क्षणादेव भस्मीभूतः स पादपः ॥ ९८ ॥ सोऽपि गुरुं नमस्कृत्य स्वस्थानमाययौ ततः । सर्वत्र प्रससारोच्चैः ख्यातिः सद्गुणिनो गुरोः ॥ ९९ ॥ श्रीमान् जगत् श्रेष्ठिवरः प्रसिद्धः विख्यातकीर्तिं च गुरुं दिक्षुः । आगत्य काश्यां बहुधर्म चर्चा श्रुत्वा गुरोः शांतिमवाप शीघ्रम् ॥ १०० ॥ गुरु श्रावकमुख्येषु इमे तत्कालवर्तिनः । । श्रीनृपोत्तमचंद्रच वच्छराजनृपस्तथा ॥१०१॥ For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy