SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १४ ) गंगाप्रसादरायसुराणाश्रावकादयः । लक्ष्मीचंद्रनाहट्टाप्रभृति परमाहताः ।। १०२ ।। इमे परमाहताः सर्वे गुरुसेवापरायणाः । एवं संबोध्य जीवान् श्रीकुशलचंद्रसूरयः ॥१०३॥ काशीकोशलमध्यस्थ नष्टतीर्थगवेषणे । साफल्यं प्रययुः शीघ्रं तीर्थोद्धारं विधाय च ॥ १०४ ॥ रामघाटेवरस्थानमुपाश्रयमचीकरत् । गुरुमादर्श कर्माणंजैनशासन मंडले ।। १०५ ।। आचार्यपदं Acharya Shri Kailassagarsuri Gyanmandir विलोक्यैवं मुमुदिरे सर्वभूतहितेच्छुभिः । । पूर्व प्रान्तीय जैनसंघ श्वेतांबरैमर्हत् ॥१०६॥ गुरवेऽमितकर्मणे । द कार्यमेवं महत्कृत्वा चकाराप्तघृषोन्नतिम् ॥१०७॥ तत्पट्टे गणि राजसागर इति ख्यातो महान् पाठकः । १ - ज्ञानपंचमीव्याख्यान प्रशस्तौ स्वयं सूरिवरैः श्रीबालचंद्रसूरिभिः लिखितमेतत् - पूज्याः श्रीजिनला मसूरि गुरवो जाताः प्रगत्मप्रभा, तच्छिष्याः गणिनः सुपाठकवराः श्रीहीरधर्मामिधा, चंद्राश्रीकुशलादिमाः समभवन् शिष्यास्तदीयावराः श्रीकाश्यादिसुतीर्थदीपनकराः विशाः उपाध्यायकाः ॥ १ ॥ तत्पट्ट े गणि 'राजसागर' इति ख्याता: जने पाठकाः, संजाता गुरवो ममाति सुभगाः शान्ताः सुरूपाः भृशं ॥ तत्पादाब्ज कृप्रास पाठकपदो वै बालचंद्रो गणी, व्यारव्यानं व्यकरोदिमं शुभतरं श्रीपिप्पलोदे पुरे ॥ २ ॥ For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy