SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२ ) कल्याणकारकमिदं भवतारकं वैः। ___ राज्यं करोति जिनमंदिर मध्यभागे ॥८४॥ अचीकरोद्रामघाटादि-सिंहरत्नपुरीषु यत् । अयोध्यापुरितिर्थानि कुशलेन्दुर्ननु मूरिणा ॥८५॥ श्रीतीर्थक्षेत्रभेलुपुरस्य पूर्व स्थितिवर्णनम्भेलुपुरे पुरा भट्टजनाधीना चिरंतनी । अभूद् बद्रुमासन्नं श्रीपाश्र्वप्रभुपादुका ॥८६।। जैनास्तान पूजयामासुः विभिन्नदेशवर्तिनः । यात्रार्थमागता स्वात्मविशुद्धिकरणेच्छवः॥८७।। पूज्यैः प्रबोध्य-तान भट्टान् कुशलचंद्रसूरिभिः । तत्पादुकास्पदं श्वेतांबराधीनं व्यधीयत ॥८८।। ततो गुरोस्तेषु सुतीर्थकेषु भेलुपुरेन्दुपुरिस्थानकेषु । श्रीहीरधर्माख्यसूरीश्वरेण सम्यङ् हि तीर्थोद्धरणं चकार ॥८९।। श्रीवच्छराजेन सुकारितेऽस्मिन काशीस्थ सुचारु भदैनिघाट । सुपार्श्वनाम्नि जिनमंदिरे तु स्वयं प्रतिष्ठामकरोद्विधेर्वशात् ।।९०॥ भदैनीपुरचैत्यस्य प्रतिष्ठावसरे पुनः । रात्रौ शक्ति खमार्गेण गच्छंती दृष्टवान् गुरुः ॥९१। पार्श्वस्थान् वच्छराजादीन् शालूणकरणादिकान् । For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy