SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ११ ) चिंतामणिपार्श्वजिनस्य बिंब यदि लभेच्चेत् सकलार्थसिद्धये ॥७८।। चतुर्थकालीन देवाधिष्ठितश्री प्रभुपार्श्वनाथप्रतिमा प्राप्तिः इति विकल्पो-हृदयेषु जातः सूरीश्वराणां-हि विशुद्धज्ञानिनाम् । रात्रौ तदाधीश्वरदेवकेन दत्तं हि स्वप्नं सकलार्थसिद्धिदम् ॥७९।। पांचालदेशस्य समोस्ति श्राद्धोऽत्र. स्टेशन मुगलाभिधे । पार्श्वेऽस्ति तस्य किल पार्श्वनाथ चिंतामणिनामकबिंबभव्यम् ॥८॥ पण्यं प्रदाय तस्य त्रिंशद् रुप्यकात्मकं श्रीमन् । लात्वा श्रीजिनबिंबं स्थाप्यं नव्ये मंदिरे धीमन् ॥८१॥ प्रातः समेत्य हि सुश्राद्धयुतैः सुधीमन् । श्रीपार्श्वनाथ जिनबिंबयथोक्तमूल्यम् ॥ दायं सुतुष्टिकररूपविलोक्य श्राद्धाः । चिंतामणेः सरसपार्श्वजिनेश्वरस्य ॥८२॥ संस्थापितं प्रवरभावयुतेन सम्यक् । चिंतामणिनिभनिरूपमभावयुक्तम् ॥ सूरीश्वरेण विधिना विविधप्रकारैः । श्रीपार्श्वजिनबिंबमनोभिरामम् ॥८३॥ अद्यापि तं समरसांकित शुद्धरूपम् । नेत्रांमृतांजनसमं सकलार्थसाध्यम् ॥ For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy