SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्वजिज्ञासवो यांत्यायान्त्यंतिकं विशारदाः ॥३१॥ गमनागमनं विद्वद्-सभायां मानपूर्वकम् । विद्वत्तयाभवत्तस्य द्रव्यकालादिवेदिनः ॥ ३२ ॥ इत्थं भूतो गुणयुतो महनीयमुख्यो दान्तो दमान्वितदुसाध्यदमी दमान्तः । गंगानदीपटतटे बहु तप्यमानः शान्त्यादि साधनपरोऽत्र सुरीश्वरोऽयम् ॥ ३३ ॥ वेदान्तिकान् वादविचक्षणान् जनान । विद्यावतां विश्वविमोहकान् विभोः । विनम्रभूतान् विविधान् विभास्वरान् वशी विचक्रुर्विनयादिवैमुखान् ॥ ३४॥ करवाणि किं काव्यकृति कथां वा-गतं सुतीर्थं प्रति संसृजामि । जिनालयं पार्श्वजिनाधिपस्य चिन्तामणेरत्र नवं करोमि ॥३५॥ इति विचाराब्धिनिमजमानो विभुर्विभाव्येहबंध्यकार्यम् । कार्य मयात्रैव विहाय सर्व कार्य सुधार्य मनसा निवार्यम् ॥३६॥ सौजन्यतायां हि पतन्तु विना न मानसे मेऽत्र पतन्तु क्वापि । श्रेयांसि विघ्नानि सदा सृजति तथापि धीरा न भवन्ति कातराः॥३७॥ निन्दन्तु लोकाः निपुणाः सदैव स्तुवंतु वा गालीप्रदान वीराः। For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy