SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra परिशिष्ट ओ www.kobatirth.org कः कर्ता दितिसृनुसूदनमिति ध्यातुर्विधातुः पुरा सन्ध्याम्भश्चुलुकाद्भटो भवदसिं दैत्यैः समं कम्पयन् ॥ ५ ॥ चौलुक्यादमुतः समुद्ररसनोद्धारैकधौरेयता दुद्ध (*)र्षादुदभृद्वदंचदभयश्चौलुक्यनामान्वयः । जातास्तत्र न के जगत्त्रयजयप्रारम्भनिर्दम्भदो स्तम्भस्तम्भितविश्वविक्रमचमत्कारोज्जिता भृभुजः ॥ ६ ॥ तेषामुद्दामधाम्नामसमतममहः संपदां सम्प्रदायै वीरश्रीदर्पणानां दिवसपतिरिव द्योतकोऽभूत् राजार्णोराजनामा रणरुधिरनदीशोणमणधिमरणो Acharya Shri Kailassagarsuri Gyanmandir भारैर्द्विट्त्रैणसांद्रांजननयनभवैः श्यामतामानयद्यः (*)॥७॥ यस्यासिः समराम्बरे बुधरवद्वारा प्रपातै रिपुस्त्रीगण्डस्तनभित्तिचित्ररचनाः स्मर्तव्यमात्राः सृजन् । तेने कामपि तां प्रतापतडितं यस्याद्युतियतते ऽद्यापि स्थाणुललाटलोचनदिनस्वाम्यौर्व्ववह्निच्छ(*)लात्॥ ८ ॥ अङ्गचङ्गीमतरङ्गितरङ्गा रङ्गदुल्वणांगुणप्रगुणश्रीः राजनीतिरिव यस्य नरेन्दोर्वल्लभाऽजनि सलक्षणदेवी ॥ ९ ॥ तस्मिन्निन्दुकलोपदंशकसुधा कल्पद्रुदत्तासव स्वादेभ्यो द्युतधूजनाधरर(*)सं सम्बुध्यमानेऽधिकम् । तत्पुत्रो लवणाब्धितीरविलसद्वीरप्रणादो जय प्रासादो लवणप्रसादनृपतिः पृथ्व्याः प्रपेदे पतिः ॥ १०॥ रणप्रणुन्नारिमनःप्रसादः सधर्म्मकर्म्माप्तशिवप्रसादः (*)। दानप्रता नक्षतविप्रसादः कस्यानमस्यो लवणप्रसादः ॥ ११ ॥ For Private and Personal Use Only ૨૪૩
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy