SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२ परिशिष्ट ओ ॥०॥ अर्ह ॥ श्रेयांसि प्रतनोतु वः प्रतिदिनं श्रीनाभिजन्मा जिनो __ यस्यांकस्थलसीम्नि केशपटली भिन्नेंद्रनीलप्रभा। सोत्कंठं परिरंभसंभ्रमजुषः साम्राज्यलक्ष्म्या . . . . . . __ • • • • • • विटं(*)कंकणकिणश्रेणीव संभाव्यते ॥१॥ सेव्या पार्श्वविभुर्नतौ फणिपतेः सप्तास्य चूडामणि संक्रान्तः किल योऽष्टमूर्तिरजनि स्पष्टाष्टकर्मच्छिदे। यद्भक्तं दशदिगजनवजमभित्रातुं तथा(*)सेवितुं यं यत्पादनखाविशत्तनुरभूदेकादशांगोऽपि सः ॥२॥ त्र्यैलोक्यालयसप्तनिर्भयभयप्रध्वंसलीलाजय स्तम्भा दुस्तरसप्तदुर्गतिपुरद्वारावरोधार्गलाः । प्रीतिप्रोक्षितस(*)प्ततत्त्वविटपिप्रोद्भतरत्नाङ्कराः शीर्षे सप्तभुजङ्गपुङ्गवफणाः पार्श्वप्रभोः पान्तु वः ॥३॥ लोकालोकलसद्विचारविदुरा विस्पष्टनिःश्रेयस द्वारः सारगुणालयस्त्रिभुवनस्तुत्याङ्ग्रिपङ्केरुहः । श()श्वद्विश्वजनीनधर्मविभवो विस्तीर्णकल्याणमा आद्योऽन्येऽपि मुदं जनस्य ददतां श्रीतीर्थराजः सदा ॥४॥ दैत्यारिर्नियतावतारनिरतस्तत्रापि कालं मितं त्रातार्केन्दु भवान्ववाय(*)पुरुषास्तेऽपि त्रुटत्पौरुषाः । ૨ લેખ ખંડિત છે. ખંભાતમાં કુંથુનાથના મંદિરમાંથી એ મળી આવેલો. ૩૧૮૧૬ ઈચના ઘળા પથ્થર ઉપર એ છે. આખો હશે ત્યારે આ લેખ લાંબો અને ઉપરી લેવો જોઈએ For Private and Personal Use Only
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy