SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 68 २. ६, १. आ बृहत्या अनुष्टुबधिकारः । ३. 8. ५. चेदित्येव । चतुर्भिरष्टकैः पादैर्युक्तानुष्टुविहोच्यते ॥ गायंति त्वा गायत्रिण' इंद्रं विश्वा अवीवृधन् । अनादेशाच्चतुष्पात्वं पादाश्राष्टाक्षरास्तथा ॥ पंच पंचाक्षरा यस्याः षष्ठचैकः पडक्षरः । सोक्ता महापदपंक्तिस्तव स्वादिष्ठयुदाहृतिः ॥ डादशाक्षरकावाद्य तृतीयोऽष्टाक्षरः कृतेः । मा कस्मै धार्तमित्येषा कृत्यनुष्टुबुदाहृतिः ॥ यस्याद्वादशकस्त्वाद्यस्तथाष्टद्वादशाक्षरौ । सा पिपीलिकमध्योक्ता पर्यं पुत्युदाहृतिः ॥ ता विद्वांसा हवामहे वां" ॥ ६. पादैर्युक्तेति शेषः । www.kobatirth.org नवाक्षरो द्वादशको नवाक्षरक एव वेत् । इति पादास्त्रयो यस्याः सा प्रोक्ता काविराडिति ॥ ॥ वेदार्थदीपिका ॥ वि पृच्छामि पाक्या३न देवान् ॥ ७. नवाक्षरो दशाक्षर स्त्रयोदशाक्षरस्तथा । इति त्रयो हि यत्रैव नष्टरूपा तथेह सा ॥ पिबा सोममिंद्र मंदतु त्वा ॥ t. त्रय इत्येव विराडिति च । दशाक्षरास्त्रयः पादा यस्याः सा हि विराड् भवेत् । त्रयो ग्रहस्त्वनादेशाच्चतुष्पात्त्वं तु मास्म भूत् ॥ दुहीन्मित्रतये युवाकु 10 ॥ एकादशाक्षरा यस्यास्त्रयः सापि विराङ्गवेत् । इत्यनुष्टुभ उद्दिष्टा अष्टौ पादप्रभेदत: 11 ॥ ७, १. आ पंक्ते बृहत्यधिक्रियते । आदितiserat पादौ तृतीयो द्वादशाक्षरः । चतुर्थोऽष्टाक्षरति बृहती खलु वै भवेत् ॥ 5 ० द्यो 9 VII, 8 I, 120, 4. SIV, 10, 5. 7I, 120, 3. 11 The eight forms of anushtubh are identical with those 1 Rig.IO, 2 I, II, I. अथ MSS. 6 Rigv. IX, 110, I. I, 120, 9. of the Rigv. Pr. 896-903. 10 22, I. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 4 I, 120, 8.
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy