SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका ॥ ३. द्वादशक इत्येव । हादशाक्षरको मध्ये त्वष्टकावभितो यदि । सोष्णिककुबिति प्रोक्ता वयम् वामपूयं ॥ एकादशाक्षरस्वाधो द्वितीयो द्वादशाक्षरः। चतुष्कोऽपीति यस्यां सा ककुभ्यंकुशिरा मता ॥ ददी रेक्णस्तन्वे ददिर्वसु । ननु चतुर्यारण्यके ददी रेक्ण इति द्विपदा नूनमयेत्येकपदे येतद्विरुध्यते । न । एतस्या एव क्रावर्थे द्विपदैकपदावविधेः॥ एकादशाक्षरावाद्यौ तृतीयस्तु घडक्षरः। यस्याः सैषा तनुशिय प्र या घोप उदाहृतिः ॥ पटू इत्येव । एकादशाक्षरः पदः पुनरेकादशाक्षरः। सा पिपीलिकमध्योक्ता हरी यस्येत्युदाहृतिः ॥ साधः पंचाक्षरः पादस्त्रयस्त्वष्टाक्षराः परे। अनुष्टुब्गी सा प्रोक्ता पितुं नु स्तोर्पमित्यसौ ॥ चतुर्भिः सप्तकैः पादैर्युक्ताप्पुष्णिगिहोच्यते । नदं व बोदतीनां' मंसीमहीत्युदाहृतिः ॥ द्वितीयमुष्णिक त्रिपदात्यो द्वादशक इत्यत्र चतुःसप्तका चेति लाघवाय वाच्येऽत्र गुरुसूत्रकरणं चतुःसप्तकोष्णिहोऽल्पप्रयोगत्वसूचनार्थमित्याहुः । कथं पुनः प्र प्र वस्त्रिष्टुभमिपम् अर्चत प्रार्चन 10 यो व्यतीरफाणयद इति तृचाननुक्रम्य प्रज्ञाता अनुष्टुभः शंसतीति ब्राह्मणं तृचा आनुष्टुभा इति च सूत्र नदं 44 इत्यस्या उष्णिक्वं नोपपद्यते । नेपु हीयमपि पठ्यते । उच्यते । अनुष्टुप्पादसाम्येन गुणवादोऽयमुष्णिहः । रहस्यब्राह्मणेऽप्येवं संयगानायते खलु ॥ नदं व सोदतीनामिन्युष्णिगधरैर्भवत्यनुष्टुप्पादैरिति । इत्युष्णिहोऽष्टावुद्दिष्टाः सम्यक् पादविभेदतः ॥ Rigv. VIII, 21, 1. ? VIII, 46, 15; Rigy. Pr., 982, calls this verse fare because the number of syllables is 27 instead of 28. 3 Ait. År. V, ii, 5. Rigv. I, 120,5; Rigy. Pr.894. Rigv.x, 105,23 Rigv. Pr.893. Rigv.I, 187, 13 Rigv. Pr.895. ? Rigv. VIII, 69, 2. 8X, 26, 4; Rigv. Pr. 891, where this metre is said to be anushtubh by pâdas or ushnih by syllables. Rigy. VIII, 69, 1. 10 VIII, 69, 8. 11 VIII, 69, 13. 12 Ait. Br. IV, iv, 4; cp. Haug, Ait. Br., vol. ii, p. 261. The words 79776 HRY do not occur in the text of either Haug or Aufrecht (op. comm.). 13 Âsv. Sr.-sútra, VI, ii, 9. 14 Rigv. VIII, 69, 2. 15 The Rigv. Pr. 891 says the same of this verse as well as of X, 26, 4. 16 The Rigv. Pr. has exactly the same eight varieties of ushnih. K2 For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy