SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ वेदार्थदीपिका ॥ अभि त्वा शूर नोनुम' उत्तिष्ठ ब्रह्मणस्पते' । अष्टाक्षर चतुष्पात्मनादेशेन लभ्यते ॥ २. द्वादशक इत्येव । www.kobatirth.org द्वादशाक्षर आदौ काश्च परे त्रयः । पादा यथा हि सा प्रोक्ता पुरस्तादृहतीति वै ॥ महो यस्पतिः शवसो असाम्या' कुह श्रुत इंद्र: ॥ ३. द्वादशक इत्येव । आदितोऽष्टाक्षरः पादो द्वितीयो द्वादशाक्षरः । पादावपाष्टको सोक्ता त्रिभिरेव तु नामभिः ॥ ऋषीणां मतभेदो हि नामभेदेऽस्ति कारणं । पिंगलस्य मते चेयं महर्षेय कुसारिणी ॥ स्कंधोग्रीवी क्रोष्टुकेश्च यास्कस्योरो बृहत्यपि । " मत्स्यपायि ते महः । इंदुरिति रेफव्यूहेन तृतीयोऽष्टाक्षरः 7 ४. द्वादशक इत्येव । आदितस्त्वष्टका यस्यास्त्रयो त्यो द्वादशाक्षरः । उपरिष्टात्येषा न तह उदाहृतिः ॥ ५. चेदित्येव । अष्टास्य संतीत्यष्टी । mera ये पादौ स्यातां दशाक्षरी । विष्टारवृहती सोक्का युवं ह्यास्तमुदाहृतिः ॥ त्रयो द्वादशका यस्याः सा होर्ध्वं बृहती मता । ६. 11 अजीजनो अमृत मर्त्येष्वा 10 दिवः पीयूषं पूर्व्यं यदुक्थ्यं ॥ यदि ह्यष्टाक्षरो मध्ये त्रयोदशकयोर्भवेत् । सा पिपीलिकमध्योक्ता बृहती द्विस्त्रयोदशात् ॥ 9. अभि वो वीरमंधस्रो मदेषु गाय 12 ॥ t. नवाक्षरोsटावरच तथैवैकादशाक्षरः । 1 Rigv. VII, 32, 22. Pr. 905. 2 I, 40, I. Pingala, Khandah-sûtra, III, 26. 907 and comm.; Ind. Stud. VIII, 95, 243-4 5 10 9 Rigv. I, 120, 7; Rigv. Pr. 908. Rigv.Pr.906-7, where this metre is called urobrihati virat. 46, 14. 3 X, 22, 3. X, 22, 1; Rigv. 7 Cp. Rigv. Pr. 8 I, 175, I. RigvX, 126, 1; Rigv. Pr. 907. Rige. IX, 110, 4. 11_IX, 110, 8; 12 Rigv• VIII, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 4 69
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy