SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir SUSA सूरिमंत्रं स्मरन्तः सुवर्णवर्णा सूरयः । चतुर्थपदोच्चारे ग्रीवोपरिस्थपश्चिमदले शिष्यानागमं पाठयन्तो नीलव-P. मदेवार उपाध्यायाः । पञ्चमपदोच्चारे वामकर्णोपरिस्थदले कायोत्सर्गस्थाः श्यामवर्णाः साधवः । पदि वा पश्चापि नृपति कथा परमेष्ठिनः प्रोक्तपद्मस्थानेषु स्फटिकवर्णा ध्याताः सर्वकर्मक्षयाय सर्वव्याधिक्षयाय भवन्ति । इति केलिव4: श्रत्वा राजा विधिना नमस्कारलक्षजापं विधास्यानि,इति निश्चित्य केवलिनं नमस्कृत्य "साधु त्वया कृतं सदहं परमेष्ठितवं जापिता, प्रत्युपकारकोटीभिरपि तथानृणो न भवामि" इति प्रीतिगिरा मित्रदेवं विसज्य & पुरान्तः समेत्य देशान्तरमायुद्घोषणा कारयित्वा स्वरथचित्तीभूय सपत्नीकः परमेष्ठिमन्त्रस्य यथोक्तविधिना लक्षजापं प्रारेभे । स चैवम् प्रातः स्तोकजलस्नानः शुचिश्वेताव्यङ्गवासाः कृताचाम्लतपाः श्रीसर्वज्ञं पूजयित्वाऽखण्डशीलोऽखण्डाक्षतेश्चतुर्विशत्यधिकं शतनयं जपति, इत्थं मध्याह्ने सन्ध्यायां च । एवं चाष्टोत्तरशताचाम्लैः साधिके लक्षजापे पूर्ण क्षीणमशेषमन्तरायकर्म । ततः पारणकदिने सर्वजिनचैत्येषु महापूजां कारयित्वा, दीनादीनामचिन्तदानं दत्वा, सारस्निग्धाशनेर्धार्मिकान् भोजयित्वा, साधून शुद्धाहारैः प्रतिलाभ्य, सितातपायसाटिना पारणं कृत्वा, सर्वसंसारव्यवहारान् सत्याप्य, सुखं सुष्वाप। इतश्च कमिश्चित्पुण्यवति जीवे गर्भ प्राप्ते कामदेवः समेत्य प्रभाभरेण सर्वां दिशो द्योतयन्तमपि कि चिदन्तसरबिम्ब शनैः शनैः सर्वतो दीप्तमण्डलं भास्करं ममोदरे प्रतिष्ठाप्य ईदृशं पुत्रं लभस्व ।। इति For Private and Personal Use Only
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy