SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यादि नमस्कारस्वरूपम् । तथा-इह लोइ अस्थकामा आरुग्ग अभिरई अनिष्फत्ती । सिद्धी असरण सुकुलप्पञ्चायाई अपरलोए॥ इत्यादि फलं चोत्तवा जापविधि स्माह-“यः किल पुमान् पवित्रदेहवस्त्रास्त्रिसन्ध्यं विधिना जिनं पूजयित्वा तदने.सुखासननिविष्ठः सुश्लिष्टौष्ठपुटो नासाग्रन्यस्तदृष्टिदन्तरस्पृष्टदन्तः प्रसन्नवदनोऽप्रमत्तः स्थिरचित्तस्त्रिशुद्धिपालितशीलो विशिष्टतपोनिष्ठोऽखण्डोज्वलपालकस्ताक्षतस्त्रिाकृत्वाष्टोत्तरशतं नमस्कारान् | जपति, स आस्ता स्वर्गादि सम्पद्, परिणामनर्मल्यवशात्तीर्थकृदगोत्रमप्युपार्जयति । यथानया नियन्त्रण या स्मर्तु न शक्नोति सोऽपि यथासंपनयुक्त्या लक्षजापं कृत्वा यदि लक्षाक्षतान् देवस्य ढोकयति तदा Pनिर्मलसम्यग्दृष्टित्वं लभते । घोरपापकर्मापि यः पापनिवृत्तः कोटिजापादनु कोटितन्दुलान् ढोकयति, सो. 18 ऽपि सर्वपापनिमुक्तः सप्ताष्दभवान्तः सिध्यति, परं मनःस्थैर्यानुसारेण सर्वत्र फलमिति । तदुपायो भण्य ते-इह जापत्रिधा पूर्वानुपूा पश्चानुपूर्त्या अनानुपूल च । तत्र यथोक्तपदाना क्रमात्पाठः पूर्वानुपूर्वी । अनया च जापो मनास्थैर्यार्थ कमलबन्धेन कार्यः । स चैवम् नाभिदेशोद्भवन्नाले ब्रह्मरन्द्र प्रतिष्ठिते । ध्यातमष्टदले पद्मे तत्वमेतत्फलप्रदम् ॥१॥ तत्राद्यपदोचारे पद्मस्य कर्णिकायामष्टप्रातिहायों पेताः श्वेतवर्णा अर्हन्तो ध्येयाः। द्वितीयपदोच्चारे ललाटोपरिस्थदले सिद्धासनोपविष्टा रक्तवर्णाः सिद्धाः तृतीयपदोच्चारे दक्षिणकोपरिस्थदले प्रवचनमुद्रया AAAAECREASE NUMॐAASH For Private and Personal Use Only
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy