SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir % वरं दवाऽश्योऽभूत् । इति सुखसुप्ता राज्ञी स्वप्नं दृष्ट्वा मधुरगिरा बोधिताय राज्ञे प्रोवाच । राजापि "भास्करभास्टरः सुतस्ते भावी पर बिम्बान्त सरताहेतुं न वेद्मि" इति जगाद । तावतो शंखध्वनिना सर्वपुरमापूर्य मङ्गलपाठकः पपाठकिश्चिद्धसरविम्बोऽपि द्युतिभिर्योत्तयन् दिशः । यः कमात्कान्तिमबिम्बो भावी सोऽको मुदे तु वः ॥१॥ ___अथ तत्स्वप्नफलं तां चोपश्रुति श्रुत्वा प्रमोदमेदुरा राजपत्नी शकुनग्रन्थि बद्ध्वा पूर्ववत् पुण्यानि कुधेती काले भव्यवेलायां सकललक्षणं पुत्रं प्रसूता । अपुत्रस्य पुत्रोत्पत्तिः प्रमोदहेतुविशेषतो महाराजस्य, इत्यनेके महोत्सवा जाता। सूतकशुद्धेरनु स्वप्नानुसारेण 'कामदेव" इति नाम मातापितृभ्यां दत्तम् । स च शुक्लपक्षे शशीव नन्दनवने कल्पद्रुम इव प्रतिदिन प्रवर्द्धमानः, कमलेषु राजहंस इवानेकक्षितिपालोत्संगेषु क्रीडमानः, कस्य नाम मुदं नाकार्षीत् । यावता पञ्चवर्षातिक्रमे कामदेवं नरदेवः सोत्सव लेखशालायां मुमोच । तावता विपक्षपक्षपीडयमानान् निजदेशान् ज्ञात्वा भभावादनपूर्व सन्नह्य सारसैन्यः M स्वयं देशरक्षार्थमघालीत् । कुमारश्च पण्डितेन यथोचितताडनया भाण्यमानोऽपि पूर्वकृतकर्मवशादक्षरमात्र मपि न बुबोध । एवं षोडशवर्षाणि व्यतिक्रान्तानि । अथ राजा वैरिणो विद्राव्य देशस्वास्थ्यमुत्पाद्य परराष्ट्रेष्वपि निजामाज्ञा संस्थाप्य जितकाशी निजपुरमागात् । कुमारोऽपि पश्चपताकातोरणादिना नगरमलंकार्य संमुख गत्वा भूतलमिलभालो भूपालं ननाम । AAS For Private and Personal Use Only
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy