SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 Kalpasūtra. râlavartinâv api Vikramadityapratyâsannâv uktau; tatrâ 'pi kiyatkâlavartinâv api Vikramadityakalabhâvinâv api sambhavataḥ, tathâ Çâlavâhana Vikramadityaprabandhâdishu tayor yuddhasamgatic ca. kim ca, cûrņikârâ api: katham idânîm aparvarúpâyâr caturthyâm paryushane? 'ti çishyanodanâyâm: yugapradhânaKalikasûrivacanâd eve 'ty evam uttaram dattavantaḥ, na punaḥ: vāyaṇamtare puna ayam teņaue samvacchare kâle gacchai tti pravacanavacanene 'ty âdi svayam evâ "locyam. tasmad: açîtipakshe Dhruvasenanţipâ (nu). grahật Paryushaņâkalpaḥ parshadi vâcayitum árabdhaḥ, trinavatipakshe tu pañcakapekshayâ kâlanaiyatyena parshadi Kalpasûtravâcane pravacanamaryâdâbhanga iti paryâlocanayâ: 1) abhivardhite varshe viņçatyâ dinair gộihijñâtaparyushaņā, 2) pañcakahânyâ svậbhigřihîtaparyushaņa ce 'ty ubhayam api vyucchedya sanghâdecâd ekai 'va vâcanâ caramapañcake vyavasthâpite 'ti vastugatyâ vyâkhyânîkriyata iti vastugatya vyakhyâne kriyamâne parshadvacanâtaḥ pañcakahânyâdivyavacchedenai 'va cararapañcake yâ vâcanâ sân vâcanântaram ity arthasamgatir api. kecit tu vicâryamâņam yad açîtipakshe tad eva vâcanântareņa trinavatipakshe 'pi yuktisumgatam driçyate. katham anyathâ, ii dîsai tti akathayishyat? tattvam tu crutadharagamyam prashțavyâ vâ pravacanarahasyavidaḥ. (Kiranavali.) yady api etasya sûtrasya vyaktatayâ bhâvârtho na jñâyate, tathâ 'pi, yathâ pûrvaţikâkârair vyâkhyâtam, tatha vyakhyâyate. tathâ hi: atra kecid vadanti, yat Kalpasůtrasya pustakalikhanakâlajñâpanava (Ms jñânânâm paya) idam sútram çrîDevarddhigamikshamâçramaņair likhitam. tathâ câ 'yam artho yathâ çrîVîranirvânâd açîtyadhikanavavarshaçatâtikrame pustakârûąhaḥ siddhậnto jậtas, tadâ Kalpo 'pi pustakârûdho épi jâtaḥ iti. tatho 'ktam: Valahi-purammi nayare Devaddhi-ppamuha-sayala-samghehim ! putthe âgama lihio nava ya asîyâo vârâo | anye vadanti: navaçataaçîtivarshe Vîrât Senângajârtham Ânande sañghasamaksham mamaham (!?) prârabdham vâcayitum vijñaiḥ, ityầdy antarvâcyavacanât: crîVîranirvânâd açîtyadhikanavaçatavarshậtikrame Kalpasya sabhâsamaksham vâcanâ jâtâ, tâm jñâpayitum idam sútram nyastam iti, tattvam punaḥ kevalino vidanti. vâyanamtare pune 'tyâdi vâcanântare punar ayam trinavatitamaḥ samvatsarah kâle gacchatî 'ti driçyate. atra kecit vadanti vâcanântare ko 'rthaḥ? pratyuttaram (Ms pratyamtare): tenaue tti driçyate; yat Kalpasya pustake likhanam parshadi vacanam và açîtyadhikanavavarshaçatâtikrame iti kyacitpustake likhitam, tat pustakântare trinavatyadhikanavavarshaçatâtikrame iti driçyate, iti bhâvah. anye punar vadanti: ayam açîtitamaḥ samvatsara iti ko ’rthaḥ? pustake Kalpalikhanasya hetubhâtaḥ ayam çrîVîrâd daçamaçatasya açîtitamasamvatsaralakshanakalo yaochatî 'ti. vâyanamtare koʻrthah? ekasyâḥ pustakalikhanarûpâyâ vâcanâyâ anyat parshadi vâcanarûpam yad vâcanântaram tasya punar hetubhûto daçama For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy