SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes 1. Jinacaritra. 115 âdhâtum Anandapure sampratikâle Mahasthânâkhyayâ rûḍhe sabhâsamaksham ayam grantho vâcayitum ârabdha iti. samaņassa nam bhagavao Mahavirassa jâva savva-dukkha-ppahînassa Dhuvasenaraino putta-marane ege vása-sahasse asîti-vâsahie vatikkamte ity api kvacidâdarçeshu drishtam, bahuçrutâ vâ yathâvad vidanti. trinavatiyutanavaçatapakshe tv iyatâ kâlena pañcamyâç caturthyâm paryushanâparva pravavrite: tenauyu-nava-saehim samaikkamtehi Vaddhamanâo | pajjusavana-cautthe Kalayasûrîhimto thaviya || visahi dinehi kappo pamcaga-hanî ya kappa-thavana ya │ nava-saya-tenauehim vucchinná samgha-ânâe || Sala[valhanena ranna samghaesena kârio bhayavam | pajjusavana-cautthê câummasam caudasie || caumasaga padikamanam pakkhiya-divasammi cauviho samgho | nava-saya-tenauehim ayaranam tam pamânamti || iti Tîrthodgârâdishu bhananât. S. I add the remarks of the Kiranâvalî, Subodhika and Kalpadruma. The comment of the Kalpalatâ is a mere abstract from the Sandehavishaushadhi. yady api cûrņikâreņa kuto 'pi kâraṇân na vyâkhyâtam, avâptajîrnatîkaikadeçe tv asyâ vâcanâyâ ity evam vyâkhâtam; tathân 'pi açîtyadhikanavaçate varshâtikrame sarvân granthân vyavacchidyamânân drishtvâ pustakeshu nyasadbhih çrîDevarddhiganikshamâçramanaiḥ çrîKalpasûtrasyâ 'pi vâcanâ pustake nyaste 'ti kecit sambhavayanti. tathâ punar iyatkâlâtikrame Dhruvasenanripasya putramaraṇârtasya samâdhim âdhâtum Anandapure sabhâsamaksham çrîKalpavâcanâ'py ajanî 'ti kecit; tattvam tu bahuçrutagamyam iti. trinavatiyutanavaçatapakshe tu: tenaua-nava-sachim samaikkamtehi Vaddhamânâo | pajjosavana-cautthî Kalagasûrîhimto thaviya || ityâdi sammatim udbhâvye 'yatkâlâtikrame bhâdrasitacaturthyâm paryushanâparvapravṛittir iti kecid vyâkhyânayanti. evam vyâkhyâne kriyamâne çatrusamçayanirâsakaGardabhillocchedakâriKalakasûrito 'yam bhinna eva sampadyate. na cai' vam, yataḥ prabhavakacaritraKâlakâcâryakathaprabhṛitigrantheshv eka evo 'ktaḥ. tatha KalpacûrniNiçîthacûrnyâdishu tu BalamitraBhânumitrayor mâtulena paryushanâparva caturthyâm pravartitam; BalamitraBhânu(mitra) Tîrthodgâraprakîrņâdishu çrîVîrajina Vikramadityarajñor anta 8* For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy