SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes I. Jinacaritra. 117 çatasya ayam trinavatitamaḥ samvatsarah. tathân cân 'yam arthah: navaçatâçîtitamavarshe Kalpasya pustake likhanam navaçatatrinavatitamavarshe ca parshadvâcane 'ti tatho'ktam çrîMunisundarasûribhiḥ svakṣitastotraratnakoçe: vîrât trinandâñkaçarady acîkarat tvaccaityapûte Dhruvasenabhûpatih | yasmin mahaiḥ samsadi Kalpavâcanâm âdyâm, tad Anandapuram na kaḥ stute? || pustakalikhanakâlas tu yatho 'ktaḥ pratîta eva: valahipurammi nayare ityâdivacanât; tattvam punaḥ kevalino vidanti. (Subodhikâ.) (Tamanasy bhagavato Mahấyfrasya muktigamanat paçcát navaçataaçîti 980 varsheshu gateshu Devarddhigaņikshamâçramaņena kâlaviçeshasya vuddhihîyamânam (read buddhim hîyamânâm) jñâtva siddhântavicchedam bhâvinam vicintya prathamadvadaçavârshakasya (read varshikîyadurbhikshasya)prânte sarvasâdhûnâm(supply sañgham) sammîlya (!) Vallabhînagaryâın çrîsiddhântaḥ pustakeshu kritaḥ pustakeshu likhitaḥ; pûryam sarvasiddhântânâm pâțhanam ca mukhapâţhenai 'vâ "sit, tataḥ paccâd gurubhiḥ pustakena siddhântaḥ çishyebhyaḥ pâțhyate, iyam rîtir abhût. kecid âcâryâ atra evam ahuh: bhagayato muktigamananantaram namecataaxitivarshair Dhruvasenasya râjñaḥ putracokanivâraņâya sabhâlokasamaksham Kalpasûtram çrâvitam; punar navaçatatrinavativarshaiḥ çrîVîranirvârât çrîSkandilâcâryair dvitîyadvâdaçavarshikîyadurbhikshaprânte Mathurâpuryâm sâdhûn sammîlya (!) siddhantah pustakeshu likhitah. yato Valabhîvâ canâyâtasthavirâvali vâcyate, ekâ punar Mâthuriyayacanaya sthavirâvali procyate; anyo pi yaḥ kaçcit parasparam siddhantaiḥ (vi)samvâdo driçyate, sa sarvo 'pi vâcanâyâ eva bhedaḥ. punar atra pûrvâcâryâh kecid evam âhuḥ: çrîVîranirvânât navaçataaçîtivarshaiḥ siddhantaḥ pustakeshu likhitaḥ, navaçatatrinavati-993-varshaiḥ Kalakâcâryeņa pañcamîtah caturthyâın çrîparyushanâparva kritam. atra bahavo viçeshâḥ santi, te gîtârthâh jânanti. çrîĀ yaçyakasâtre pañcavidham pratikramaņam uktam: 1 devaçikam (?) 2 râtrikam, 3 pâkshikam, 4 caturmâsikam, 5 sâmvatsarikam. yadâ caturthyâm paryushaņâparva sthâpitam, tadâ tu pâshi(read pâkshî)caturdaçîdine câturmâsikam api ekatrai 'va sthâpitam, yatah granthe uktam asti: caumasaga padikamanam pak:khiya divasammi .. evam pâthaḥ katham milati? tasmâd evam jñâyate: pâkshikam caturdaçyâm, câturmâsikam pûrņimâyâm, etad ubhayam api pâkshîdine ekatra kțitam. etasya paramârthas tu prathamasâmâcâryâm ca vyâkhâto 'sti. (Kalpadruma.) Rishimaņdalaprakaraṇa and its commentary by Padmamandiragiri (samvat 1553) run thus: dubbhilckhammi panatthe puñar avi melitta samana-samghão ! Mahurâe anuugge pavattiö Khamdilena tayâ | 213 || For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy