SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 Ralpasútra. samnipâtâ varṇasamyoga jõeyatayâ vidyante yeshậm te tathâ S. comp. Weber, Fragment der Bhagavatî p., 319. 146) antakrito bhavântakrito nirvâņayâyinas teshâm bhûmih kâlo 'ntaksidbhûmiḥ. jugamtakadabhúmi tti, iha yugâni kâlamânaviçeshâs tâni ca kramavartîni, tatsâdharmyâd ye kramavartino guruçishyapravishyâdirûpâḥ purushâs te 'pi yugâni, taiḥ pramitâ 'ntakridbhâmir yã sâ yugântaksidbhậmiḥ. pariyâyamtakadabhûmî ya tti paryâyas tîrthamkarasya kevalitvakâlas tam âçrityâ 'ntakridbhûmir yâ så tathâ. tatra jâve 'ty âdi, iha pañcamî dvitîyârthe drashțavyâ, tato yâvat třitîyam purusha eva yugam purushayuyam tritîyam prati çishyam Jambûsvâminam yâvad ity arthaḥ; yugântakarabhûmir Vîrajinasyâ 'bhavat, Virajinâd ârabhya tattîrthe tritîyam purusham yâvat sâdhavaḥ siddhâḥ çrîVîraḥ Sudharmà Jambûsvâmî 'ti, tataḥ param siddhigamanavyavacchedo bhûd iti hridayam. cauvâsapariyâe tti caturvarshaparyâye kevaliparyaye kevaliparyâyâpekshayâ bhagavati Jine sati antam akârshîd bhavântam akarot tattîrthe sâdhur nâ "rât kaçcid apî 'ti kevalotpatteç caturshu varsheshu siddhigamârambhaḥ. tathâ ca vșiddhâḥ: Vîrassa siddhi-gamanâu tinni purisão jâva siddhi tti | esa jug’-amtara-bhûmê tena param n'atthi nivvâņam || Vîra-jiņa-kevalâu cau-varisa na koi siddhi-sampatto 1 kevala-jutto vi jai pajjây-'amtakara bhûmê sâ || . S. 147) sampaliyamkanisanne tti samgataparyankaḥ padmasanam tatra nishaņņa upavishtaḥ; pañcapañcâçatsu kalyanaphalavipâkâdhyayaneshu ekam Marudevadhyayanam. S. The chattîsam ajjhayanam is, according to the Kalpalatâ, the Uttarâdhyayana. This statement is confirmed by the last verse of that work itself: ii pâukare buddhe Nâyae parinivvue | chattīsa uttarajjhâe bhava-siddhiya-sammae || 148) nava vâsa-sayâim ti çrîVîranirvșiter navasu varshaçateshy açîtyadhikeshu vyatîteshv iyam vâcanâ jấte 'tyarthe vyakhyayamune na tatha vicaravaturicaặcũnâm cetasi pritir, asya sûtrasya çrîVardhamânânantaram saptatyadhikavarshaçateno 'tpannena çrîBhadrabâhusvâmipraņîtatvât tasmad iyati kâle gate iyam vâcanâ pustakeshu nyaste 'ti sambhâvyate. çrîDevarddhikshamâçramaņair hi çrîVîranirvânân navasu varshaçateshv açîtyuttareshu atîteshu granthân vyavacchidyamânân dsishtyâ sarvagranthânâm âdime Nandyadhyayane sthavirâvalîlakshaņam namaskâram vidhâya granthâḥ pustakeshu likhitâ ity ata evâ ’tra granthe sthavirâvalîprânte Devard dhikshamâçramaņasya namaskaram vakshyate, pūrvam tu guruçishyânâı çrutâdhyayanâdhyâpanavyavahâraḥ pustakanirapeksha evâ "sît. kecit tv idam âhur, yad iyatkâlâtikrame Dhruvasenansipasya putramaraņârtasya samadhim For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy