SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संज्ञाशब्दादीनामनुक्रमणिका. उपागादयः (द्विधा) १५५-२६ | कलशस्थापनं (वर्धनीयुतस्य) १६२-२० उपादान [कालः] २५३-१५ कलशादिषु यजनं १६२-२५ उपाधिश्रयणं १४२-५ | कलीश्वरः (मायाया अनुवरः) ३१०-२० उपायुधमन्त्राः ( देवस्य) ५५-६,१२. | कवच (वर्म) मन्त्रः (भगवतः) ५०-२४; ध्यानं ११७-१३; मुद्रा ७१-११ साधनं३२१-७; ऋद्धिः ( लक्ष्म्याः सखी) ३००-१३ मण्डलं ३२१-८; यन्त्रधारणं ३२३-२. कवचमंत्र: ९४-२; १२७-१६; १३६ ४,११, एकचित्तस्थितिः १७५-५ १३७-१९; १४१-२०, २४; १५४-५; एकसन्धानकरणं २२०-२९ । २११-१९,२१४-८,२५९-२०; २६०-२; एकादशपदं (मंत्रमुतौ) ९८-२० २९६ . २१. एकान्ती २३६-१७ २१९-११; लक्षणं | कापिली मुद्रा ७२-४ २४८-२२. कामधेनुमुद्रा ( सुरभिमुद्रा) ७९-१३ एकायनीयशाखा २१९-१८. कारणषट्क (मान्त्र) ९०-२० ओ | कीर्तिः (देवी) ओजः (वराहशक्तिः ) ३३६-२२ , मन्त्रः ४८-२१; ध्यानं ४७-२२; मुदा ओटं (कुण्डे ) कीर्तिमन्त्रसाधनं ३०३-१९, ३०६-१५, औपचारिकमंत्राः मण्डल ३०४-९; अंगमन्त्राः ३०३-२१; और्वः १-१३ ध्यानं ३०७-१५; मुद्रा ३११-८, सखी मन्त्राः ३०३-२७; ध्यानं ३०४-१४; कदम्बद्रुमः (कीर्त्यनुचरहस्ते) ३०४-१९ मुद्रा ३११-२४; अनुचरमन्त्राः ३०४-६; कपिलास्यमन्त्रः ५२-१३; ध्यानम् ११८-१२; ध्यानं ३०४-१५; मुद्रा ३१२-३, कीर्तिमुद्रा ७२-४. यन्त्रम् ३०६-१३. कपिलास्यमन्त्रसाधनं ३३१-२४; मण्डलं | कुण्डः १३५-१३; लक्षणं १३३-४१३५-८, ३३२-२१, अङ्गमन्त्रा: ३३१-२८७शक्तयः ९,१०,११. ३३२-१६; शक्तीनां ध्यानं ३३२-१८ (काम्यकर्मणां ) १३३-८; नित्यनैमित्तिकतासां मुद्रा ३३२-२५, अनुचराः३३२-३ ___ होमे १३५-८; निष्कामकर्मणां १३३-९. तेषां ध्यानं ३३२-६; तेषां मुद्रा ३३२-२४ कपिलमन्त्रः १६३-७, २०७-१७, २८१-३ , संस्कारः १३५-२८,१३६-१४ २८४-२२; ३३५-१. कुबेर ( यात्वीश) मन्त्रः ६५-२४; आयुधं कपोतः ६६-१७; मुद्रा ७८-१६. कमलपञ कुम्भकं ८७-२२,८८-३,८९-१८१२८-७. करशुद्धिः ८३-८ | कुम्भोदरयागः ११०-२२,१११-४. करुणा (कपिलशक्तिः ) ३३२-१६ कुलिशमंत्रः ( इन्द्रायुधस्य) कर्ण ( ण्ठं) २०८-१ कूर्मकालाग्निः आधारकूर्मः कर्मसात्वतः सात्वतः कौतुकमोचनं २११-२५ कलशः (गंगायमुनयोः) ६३-८ कौमोदकी (शिखामंत्रस्य) ११७-८ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy