SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२ संज्ञाशब्दादीनामनुक्रमणिका. ईश्वरः आ आगमज्ञः २३७-१८ आसनं (स्थूलम्) ११४-२; सूक्ष्मम् ११४-६ आगमधर्ता (शास्त्रसन्धारकः) २३७-२१ आसनशुद्धिः आचार्य (लक्षणम्) १८८-२१;दीक्षा १५९-१६; आसनषटकमंत्राः १६०-२९, अभिषेचनम् १९१-१५; आस्यमंत्राः वक्त्रमंत्राः १९३-१७. आहुति( मृगी )मुद्रा आचार्यः१५४ -- १५ २१:२१९-२२,२६१-२३ आह्लादाज्यं १०५-२६ आज्यस्य संस्काराः १४१-१९ आज्यस्थाली १३९-६ | इच्छाग्निमंत्र: आतपत्रं (मायानुचरहस्ते) ३१०-२७ | इज्याकाल: २५३-१७ आत्म[तत्त्वम्].०-१४,२४,९२-१४,१९४-२९ । इध्मं आत्मलक्षणम् ३२-२५ इन्दु [ मंत्रः]=सोममंत्रः आत्मवाचको मंत्र: ९२-२१ इन्द्रमंत्रः (लोकपालस्य ) ६५-१९; आयुधं आदिसिद्धः-पूर्वसिद्धः. ६६-१५; मुद्र; ७८-१७. आधारकूर्ममन्त्रः ६०-२३; ध्यानम् ६०-२४; / आयुधे ६०-२५; मुद्रा ७४-२४. ईशानमंत्रः ( लोकपालस्य ) ६६-३; आयुधं आधारपद्ममन्त्रः ६१-१५; ध्यानम् ६१-१९; ६६-२३; मुद्रे ७८-१७. मुद्रा ७५-२०. ९८-१९; १७४-४ आधारशक्तिमन्त्रः ६०-१७,ध्यानम् ६०-१० ईश्वरसन्धान २१६-१९ मुद्रा ७४-२४. ईश्वराधारः १४८-१४ आधारशक्तिमंत्र: २२०-४ आधारषट्कमन्त्राः ६१-२४ १३१-१४; २९१-७ आध्यात्म्यात्मा उच्चारप्रयोगः- एकोच्चार १५८-१५; १६७-३; आपूरणं (चरुसाधने) १६८-२९; द्विरुच्चार १५८-१२,१६७-५; आप्तः२१९-१०,२३६-२१;लक्षणम्२५०-१२ १६९-१; त्रिरुच्चार १५८-१०,१६७.८% आप्यायन [कर्म] १४८-१,२३०-१८. १६९-१; नवधा १६७-१२,१६९-२ आप्यायनविधिः २६४-२३ पंचविंशतिधा १६७-१९; १६९-३ आमलवृक्षः ( लक्ष्म्यनुचरहस्ते ) ३.१-२६ उडुपतिमंत्र:=सोममंत्र: आयतनस्थबिम्बे याग: १११-१४ उत्तारणं (चरुसाधने) १६३-७ आयुधमंत्राः (देवस्य)५३.२१,२७,५४-८,१६. उत्पातप्रशमनं २९६-३ आयुधमंत्राः (लोकपालानां) ६६-१० उत्पादनं १६८-२८ आरम्भी उत्प्लवन २१९-१४,२३७-४ १४२-४ उत्साहः (जयानुचरः) , लक्षणम् २५०-१८ ३०७-६ उद्बोधनं आरोग्यं १३८-२७ १४७-११ उपचारहृद् ८३-१८,२० आवाहनं २६२-३ उपपीठं २०४-२६ आवाहनमंत्रः ६८-1; मुद्रा ७९-३. उपसंहारमुद्रा ८४-११ १.१-४१११-१७ उपाङ्गपञ्चकमंत्रा: (देवस्य) ५५-१५ उच्चाटनं For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy