SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३७४ कौस्तुभं (देवस्य ) " ४७-१ मन्त्र: ५३-६; ध्यानं ११८ - २३; मुद्रा ७२-१८. कौस्तुभमंत्रसाधनं ३४१-१०;३४२-५; मण्डलं ३४१-११; यंत्रम् ३४२-१. कौस्तुभ (प्रासादः ) क्रियाज्ञानं ( यमाख्यं ) (नियम लक्षणं ) क्ष "1 संज्ञाशब्दादीनामनुक्रमणिका. खगेश्वर=गरुडः खङ्गपाशौ (मायानुचरहस्ते ) खङ्गमन्त्र: ( कुबेरायुधस्य ) खतसाधनं (मूलमंत्रसाधने ) खात प्रमाणं (कुण्डस्य ) www.kobatirth.org क्षयकर्म क्षीरोदमन्त्रः ( आधारषट्के ) ६१ - १०; " ६१ - १२; मुद्रा ७५-२०. क्षेत्रपाल मंत्र : १५३-१३; ६२-१६; ६२-१८; मुद्रा ७६-१५. ख गरुडमन्त्रः २८२-१७ २०८-२४ | गरुडासनं ( हृदाद्यंगानां देवस्य ) ११६ – २४; ११७-२८. ३१-११ ३१-१० गरुडासनं गर्भपूरणं (सूत्राणां ) १४८ - २ | गर्भमानं ( प्रासादस्य ) ध्यानं गर्भन्यासः ग गरुडस्य मन्त्रः ५४-२६; ध्यानं ११८-३०; मुद्रा ७३-२०. साधनं ३४६-११; मण्डलं ३४६ - १४; यन्त्रं ३४१-६. " ध्यानं ३१०-२६ ६६-१७ २९३-१८ १३४-२ गारुड (विद्या) गुरुः = आचार्यः गुरुशुद्धिः गुरूणां मुद्रा गुरौ भेदाः Acharya Shri Kailassagarsuri Gyanmandir गुरुयाग: १८३-१५ गुरुमन्त्रः ६४ - २९; परमगुरोः ६४-३२; परमेष्टिगुरोः ६४-३२. गुलिका साधनं ग्रहज्वरविषादिप्रमर्दनं ९३-२६ २३२-९ २०५-२८ १४१ - १४; १४३-१२ १८०-१५ " ग गङ्गामन्त्रः ६३-२; ध्यानं ६३-८; मुद्रा ७६-३० गणेशः = बिघ्नेशः गदामन्त्रः (देवस्य ) ५४ - १६; ध्यानं ११८ २७ मुद्रा ७३ - ११. च साधनं ३४५-१७; मण्डलं ३४५ - चक्रं ( अस्रमन्त्रस्य ) ११७ - २४; आधारकूर्मस्य २०; यन्त्रं ३४६–७, ६० -- २५; कवचमंत्रस्य ११७- १३; चण्डागदामन्त्रः १६१-२५; २९०-५. दिविजयान्तानां६३-६; जयानुचराणां ३०७गदा (मंत्र) ११७ - २४; आधारकूर्मस्य २२; देवस्य ४६ - २५; धूपधर्तुः १२१ - १४; ६७-१५; चण्डादिविजयान्तानां ६३-६; नागराजस्य (अनंतासनस्य ) ६१ - १; नृसिंहजयानुचराणां ३०७-२२; देवस्य ४६ - २५; कपिलवराहाणां ११८ - ४, १०, १६; वराहशनृसिंहकपिलवराहाणां ११८ - ४, १०, १६; तीनां ३३६-२५,२८; शिरोमंत्रस्य ११७ - २; नेत्रमंत्रस्य ११७-१८; वराहशक्तीनां ३३६- संस्कृतस्याः १४५–१. २५,२८; संस्कृतस्याः १४५ - १. गदाचक्रमुद्रे ( वराहशक्तीनां ) गन्धतन्मात्र चक्रतीर्थम् ८१-२६ ३३६ - २८ | चक्रमंत्रः ( भगवत आयुधस्य ) ५४-८; ध्यानं १५६ - २४ ११८-२७; मुद्रा ७३-६. गन्धश्चक्ति: ८७-२३ साधनं ३४५ - १५; मण्डलं ३४४ - २४ For Private and Personal Use Only १७३-२१ ७८-१ १६८-२८ २९४-३ २८९-११ घ घण्टामंत्र : १२३ - १३; ध्यानं १२३-१६. मुद्रे १२३ - २४.
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy