SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संज्ञाशब्दादीनामनुक्रमणिका. ३७१ अनिरुद्धमंत्रः ( उपागदेवतायाः ) ५६-१३; | अवस्थात्मा ( परमेश्वरः जाग्रदाद्यध्यानम् ११९-२२; मुद्रा ७४-८; साधनं वस्थात्मना.) ४२-८ ३५१-३०मण्डलं ३५१-१. अविद्या ३२-10 अनिरुद्धमंत्र: २६१-११ अष्टाङ्गविधिः २४८-२. अनिरुद्धाख्यं बीजम् २७८-२४ | अनमंत्रः (भगवतः)५१-१७; ध्यानम् ११७-२५ अनिरुद्रादिवासुदेवान्ताः २६१-१९ मुद्रा ७१-२२; साधनम् ३२५-८मण्डल अनिरुद्धादिसत्यान्ताः २२१-१. १२५-१.. अन्तकस्य (लोकपालस्य) मंत्रः ६५-१२; / अस्त्र मंत्रः] ८०-१९,२१; ८१-१०,१३, आयुधं ॥६-१७ मुद्रा ०८-१६. १५,८३-२८, ८४-१९८५-१३,२१3 अपराजिता (जयायाः सखी) ३०६-२६ ८६-७९३-२८७१११-२०१२-२१%B अप्तत्त्वबीजम् ११३-१२,२०; १२६-२०,२४; १२७अप्तत्त्वमन्त्रः ( वारुणो मंत्रः) ८८-४; १६; १३५-३०; १३६-३,५,६,१२, ध्यानम् ८७-२६. १३७-१८; १३८-३०; १३९-२३ अप्तस्वलयः ८८-६ १४३-३१५२-२३,१५३-४१५४-५; अभयः ( कीर्तेरनुचरः) ३०४-६ १६१-२१% १६२-१३,१४,२३, १६३अभयमुद्रा ( अक्षसूत्राधिष्ठातृदेवस्य) १२७- ३,२२; १६९-२३,२६%3१७०-५,२०,२६ २१; कपिलशक्तीनां ३३२-१९; गणेशस्य १८२-१९; १८३-२, १०; १९९-९; ६३-२५; घंटाधिष्ठातृदेवतायाः १२३-२४; २०९-१७, २१, २१०-२८, २११लोकपालानां ७८-१% वराहानुचराणां ११, १९; २१४-२४, २२१-२६% ३३६-१६,२८, वागीश्वर्याः ६४-२३; २३३-२९, २५५-२०, २४, २५, वासुदेवस्य ११९-१० शिखामत्रस्य ११७.९ २५१-१०, १९, २९; २५७-१५, सत्यस्य ११९-१२; हृन्मंत्रस्य ११६-२६. २५९-६, २७,२९; २६.-1, ६,११B अभिगमनं (यागातम्) २५३-२८ २१-१८ २६२-२६; २६३-१३, भभिगमनकाल: २५३-१२ १४,२७,२६४-१२,२६७-६२७.-२४, अभिपेचनम् १८८-२९, १८९-६; समयज्ञस्य २७१-२९, २७३-२०; २७८-५; १९०-१५; पुत्रकस्य १९०-२२; साधकस्य २७९-३, २४, २६, २८०-१२, २८; १९१-३3 आचार्यस्य १९१-१५. २८२-६; २८३-९, १९, २०४-२१, अमलसारकं २०७-२५, २०८-५. २६२८५-१५, २८६-१,२, २८९-२५, अमृतमंत्रः सुरभिमंत्र: २८ २९०-३, २९६-२३७ २९७-६ अमृतीकरणम् १४२-२० | अस्र[यन्त्रः] ३२७-८,१० अय॑म् ११२-३ | अहङ्कारः (त्रिविधः) २५-१८,२०,२२ अर्घ्यदानमंत्रः १७४-१ अर्चनम् १३७-१९ | अहङ्कारः ( साधकस्य ध्यानविधौ) ९६-२१ भवकुण्ठनम् १३७-१५; १४२-१२,२११-१९. अवभृथः १८३-४, २२७-१४. आकर्षणम् १३१-१२,२८९-१०; २९१-१० अवलोकनम् २७४-३ आकाशतत्त्वबीजम् ८७-१; मंत्रः ८९-१२; अवस्थाः (गुरोः) १६८-२८; १६९-१,२. ध्यानम् ८९-९; लयः ८१-२०, आ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy