SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GENERAL INDEX. संज्ञाशब्दादीनामनुक्रमणिका. अक्षसूत्र वा अक्षमाला १२५-१८; मणयः | अङ्गमन्त्राः ( मूलमंत्रस्य )४९-१०; ८२-१२; जलोस्थिताः १२६-१४; धातुमयाः १२५- २६३-१२, २७५-२५, २९५-२६; २५; मणिमयाः १२६-७; मूलजाः १२६- साधनम् ३१६-३. ११3 मणीनां प्रमाणम् १२५-२०; सङ्ख्या | अङ्गुलमानं (बिम्बविधाने) १९९-२८ १२५-२३; सूत्रम् १२६-३२.। अच्युतः (शुद्धसर्गे) २८-२ अक्षसूत्रं कपिलानुचराणां ३३२-९; घंटाधिष्ठातृ- | अञ्जनादिसाधनं ( मूलमंत्रसाधने ) २९३-२५ देवतायाः १२३-२३; गणेशस्य ६३-२७. | अञ्जलिमुद्रा (अक्षसूत्राधिष्ठातृदेवस्य)१२७-२१; अक्षसूत्रमंत्रः १२७-२८; ध्यानम् १२७-२०. धूपधतः १२१-१३; कपिलानुचराणाम् अक्षसूत्रमुद्रा १२९-१२ ( ब्रह्मानलि) ३३२-८,२४. अग्निकार्यम् १३५-२२ अञ्जलिकारी वा अन्जलीकः२१९-१३; २३७ -२; अग्निप्रभाकरः (नृसिंहानुचरः) ३२८-४ __लक्षणम् २५०-८. अग्निबीजम् ८७-१; १३६-२८. अत्युग्रदर्पशमन: (नृसिंहानुवरः) ३२८--५ अनिमंत्रः (अग्निकार्ये) १३८-१४; यागानेः | अधर्माद्यवैराग्यान्तचतुष्कस्य मंत्राः ६२--३%3 संस्काराः १४१-८; ध्यानम् १४५---१; ध्यानम् ९७-२३,३०; मुद्रा ७५-२८. वक्त्रार्चिषां नामानि १४३-२४; पूजनम् अधर्माद्यं चतुष्कम् ९९-२८. १४५-८; वक्त्रार्चिषां बीजानि १४४-३; | अधिकारः ( अग्नेः संस्कारः ) १४१-१४; मुद्रा १५०-२२,२७. १४४-२८. . अग्निमंत्रः (आसनषट्कान्तर्गतस्य ) ६२-४; | अधिकारयागः १०३-१२ मुद्रा ७६-५. अधिकारहोमः ( दीक्षाद्यारम्भे) १७२-३० अग्निमंत्रः (लोकपालेषु ) ६५-२२; आयुधं | अधिंदेवगणः ( मंत्रात्मनः) १५७--१ ६६-१५, मुद्रा ७८-१६. अधिभूतगणः ( मंत्रात्मनः) १५७-- अग्नीषोमात्मकः अधिवासः २१०--२ अग्नीषोमात्मकं बीजं १४२-२८ अधिश्रयणम् १४१-२७ अमौ केवलमाहुतिपूर्वकदीक्षा अधीशमंत्र: २६४-२९ (वित्तहीनानां) १५५-३ | अध्यात्मगणः (मंत्रात्मनः) १५७-१० अग्नौ यजनम् १६२-२५ अध्याय (काल:) २५३-१९ अङ्कशः ( घंटाधिष्ठातृदेवतायाः ) १२३-२२; | अनन्तः ( शुद्धसर्गे) लक्ष्म्यादिदेवीनां ४८-१; मायासखीनां | अनन्तस्य (आधारषटकान्तर्गतस्य नागराजस्य) ३१०-१४. मंत्रः ६०-२८; ध्यानम् ६०-३०; मुद्रा अङ्कशमन्त्रः (देवस्य) ५५-१२; ध्यानम् ११९- (अनंतासनमुद्रा) ७५-१. ५; मुद्रा ७३-३०; साधनम् ३४८-७ | अनाप्त २१९-११; २३६-२२; लक्षणम् मण्डल ३४८-११. २५०-१५. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy