SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गणनादिसर्गः ७९ सप्तदशवाचकशब्दा:- - अत्यष्टिः (स्त्री०) (छं०जा०वि०), धान्यानि, मेघनाम' चैते Acharya Shri Kailassagarsuri Gyanmandir सप्तदशवाचकशब्दाः । अष्टादशर्यायाः - 'अष्टादश, अष्टाधिकदश, सेभदश चैतेऽन्नन्ता: त्रिलिङ्गाः । द्विनवकम् (त्रि०) त्रिषट्कम् ( त्रि०)। अष्टादशवाचकशब्दाः – खगयुक् (ज्) ग्रहद्वयम्, द्वीपा २, धान्यानि, धृतिः (स्त्री० ) (छ०जा०वि०), पुराणानि, विद्या: ५, स्मृतय' श्चेत्येते ऽष्टादशवाचकशब्दाः । एकोनविंशतिपर्यायाः - ऊनविंशतिः, एकाद्वनविंशतिः, एकान्नविंशतिः, एकोनविंशतिश्चैते स्त्रीलिङ्गाः, नवदश, नवाधिकदश, साङ्कदश चैतेऽन्नन्तास्त्रिलिङ्गाः । एकोनविंशतिवाचकशब्दः - अतिधृतिः (स्त्री०) (छं०जा०वि०), विंशतिपर्यायाः - विंशकम् (त्रि०), विंशत्, विंशतिः, विंशतिका, विंशती चैते स्त्रीलिङ्गाः । चतुःपञ्चकम् (त्रि०), द्विदशकम् (त्रि०), द्विदशतः परिमाणमस्य । विंशतिवाचकशब्दा: - अङ्गुलिनाम, आशाद्वयम् काष्ठायुक् (ज्), कृतिः (स्त्री० ) (छं०जा०वि०), नखाख्या, रावणहस्तनाम, चैते विंशतिवाचकशब्दाः । एकविंशतिपर्यायाः - एकविंशत्, एकविंशतिः, एकाधिकविंशतिश्चैते स्त्रीलिङ्गाः । त्रिसप्त (अन्) (त्रि०ब०), त्रिसप्तकम् (त्रि०)। एकविंशतिवाचकशब्दा: - प्रकृति: (स्त्री०) (छं०जा०वि०), 'मूर्छना: (स्त्री०), समिन्नाम्', . स्वर्गाख्या' विकृति: (स्त्री) (छ०जा०वि०)। चेत्येते एकविंशतिवाचकशब्दाः । द्वाविंशतिपर्यायाः - द्वाविंशत्, द्वाविंशतिः, द्व्यधिकविंशतिश्चैते स्त्रीलिङ्गाः । द्वाविंशतिवाचकशब्दा: -आकृति: (स्त्री०) (छं०जा०तव०), जातयः १० (स्त्री०), रुद्रयुक् (ज्), शिवद्वयम् ' चैते द्वाविंशतिवाचकशब्दाः । त्रयोविंशतिपर्यायाः – त्रयोविंशत् ' त्रयोविंशतिः, त्र्यधिकविंशतिः, साग्निविंशत्, चैते - स्त्रीलिङ्गाः । (१) मेघभेदाः। (३) एषां भेदा अन्यत्र । (५) एषां भेदा अन्यत्र | (७) आसां भेदा अन्यत्र । (९) स्वर्गभेदाः। त्रयोविंशतिवाचकशब्दः - विकृति: (स्त्री) (छ०जा०वि०) चतुर्विंशतिपर्यायाः - चतुर्विंशत्, चतुर्विंशतिः, चतुरधिकविंशतिश्चैते स्त्रीलिङ्गाः, चतुःषट्कम् (त्रि०), त्र्यष्टकम् (त्रि ० ) । (२) एषां भेदा अन्यत्र । (४) एषां भेदा अन्यत्र ॥ (६) एषां भेदा अन्यत्र | (८) समिद्भेदाः । (१०) आसां भेदा अन्यत्र । For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy