SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः चतुर्विंशतिवाचकशब्दाः-जिननाम, रवियुक् (ज्), सङ्कति: (स्त्री०) (छ० जा०वि०), सिद्धा:', सूर्यद्वयम्, चैते चतुर्विशतिवाचकशब्दाः। ____ पञ्चविंशतिपर्यायाः-पञ्चविंशत्, पञ्चविंशतिः, पञ्चाधिकविंशतिश्चैते स्त्रीलिङ्गाः। पञ्चपञ्चकम् (त्रि०)। पञ्चविंशतिवाचकशब्दाः-अतिकृति:, अभिकृति-श्वेमौ स्त्रीलिङ्गौ (छ०जा०वि०), तत्त्वानिर, पञ्चकृति: (स्त्री०), पञ्चवर्ग: (पुं०), चैते पञ्चविंशतिवाचकशब्दाः। षड्विंशतिपर्यायाः-षड्विंशत्, षड्विंशतिः, षडधिकविंशतिः, साङ्गविंशतिश्चैते स्त्रीलिङ्गाः। षड्विंशतिवाचकशब्दाः-अहोकृतिः, उत्कृतिश्च स्त्रीलिङ्गौ (छं०जा०वि०), विश्वद्वयम्, विश्वयुक् (ज्), विश्वयुगम् (त्रि०), चैते षड्विशतिवाचकशब्दाः । सप्तविंशतिपर्यायाः-सप्तविंशत्, सप्तविंशतिः, सप्ताधिकविंशतिः, सागविंशति,श्चैते स्त्रीलिङ्गाः, त्रिनवकम् (त्रि०),।। सप्तविंशतिवाचकशब्दौ-त्रिघन:, नक्षत्रनाम, चैतौ सप्तविंशतिवाचकशब्दौ। अष्टाविंशतिपर्यायाः-अष्टाविंशत्, अष्टाविंशतिः, अष्टाधिकविंशतिः, सेभविंशति,श्चैते स्त्रिलिङ्गाः। अष्टाविंशतिवाचकशब्दाः-इन्द्रद्वयम्, इन्द्रयुक्, इन्द्रयुगम्, मनुद्वयम्, मनुद्वितयम्, मनुयुक्, मनुयुगम्, मोहश्चेत्येतेऽष्टाविंशतिवाचकशब्दाः। ___ऊनत्रिंशत्पर्यायाः-ऊनत्रिंशत्, ऊनविंशतिः, एकादूनत्रिंशत्, एकान्नत्रिंशत्, एकोनत्रिंशत् चैते (स्त्री०)। त्रिंशत्पर्यायाः–त्रिंशत्, विंशतिः, साशाविंशतिश्चैते स्त्रीलिङ्गाः। त्रिदशकम् (त्रि०), पञ्चषट्कम् (त्रि०), त्रिदशतः परिमाणमस्य। त्रिंशद्वाचकशब्दाः-अहर्द्वयम्, तिथिद्वयम्, तिथियुक्, दिनयुक्, धुद्वितयम् चैते त्रिंशद्वाचक शब्दाः । एकत्रिंशत्पर्यायाः-एकत्रिंशत्, एकत्रिंशतिः, एकाधिकत्रिंशतिः, सेशविंशति चैते स्त्रीलिङ्गाः। द्वात्रिंशत्पर्यायाः-द्वात्रिंशत्, द्वात्रिंशतिः, व्यधिकत्रिंशति-श्चैते स्त्रीलिङ्गाः, चतुरष्टकम् (त्रि०)। द्वात्रिंशद्वाचकशब्दाः-अष्टिद्वयम्, दन्तनाम, नृपयुक्, चैते द्वात्रिंशद्वाचकशब्दाः। त्रयस्त्रिंशत्पर्याया:-त्रयस्त्रिंशत्, त्रयस्त्रिंशतिः, त्र्यधिकत्रिंशतिः, सविश्वविंशतिः चैते (स्त्री०) त्रयस्त्रिंशद्वाचकशब्दाः-देवाख्या, रुद्रत्रिकम्, शिवत्रितयं, चैते त्रयस्त्रिंशद्वाचकशब्दाः। चतुस्त्रिंशत्पर्यायाः-चतुस्त्रिंशत्, चतुर्विंशतिः, चतुरधिकत्रिंशत्, सेन्द्रविंशतिः चैते स्त्री। (१) सिद्धभेदा: (२) तत्त्वभेदा: For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy