SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणनाादिसर्गः ७७ नववाचकशब्दाः- अङ्काः, गाव:क (गो), ग्रहाख्या, छिन्नरावणमस्तकनाम, नन्दा:', निधिसज्ञा, बृहती (स्त्री०) (छन्दोजातिर्विशेष:), भारतीयवर्षाणि (भूखण्डानि), रन्ध्रनाम', रसा: , वर्षाणि', व्याघ्रीस्तना, चेत्येते नववाचकशब्दाः। दशपर्यायाः-दश (अन्), (त्रि०ब०), दशकम् (त्रि०), दशत् (द्) (स्त्री०), दशतयः (त्रि०), द्विपञ्चकम् त्रि०),॥ दशवाचकशब्दाः-अवस्थाः, आशाख्या, करङ्गुलयः, कृष्णावताराः, चन्द्राश्वाः, पंक्ति: (स्त्री०) (छ०जा०वि०), रावणमौलिनाम, विश्वदेवाः, शम्भुवाहुनाम, सुशाणश्चेत्येते, दशवाचकशब्दाः। एकादशपर्यायाः-एकादश (अन्) (त्रि०ब०), एकादशकम् (त्रि०), एकाधिकदश (त्रि०) एकादशवाचकशब्दाः-कुरुराजसेनाः, त्रिष्टुब (भ) (स्त्रि०) (छ०जा०वि०), शिवनाम, चेत्येते एकादशवाचकशब्दाः। द्वादशपर्यायाः-द्वादश (अन्) (त्रि०ब०), त्रिचतुष्कम् (त्रि०), द्विदश (अन्) (त्रि०ब०), द्विषट् (ए) (त्रि०ब०) द्विषट्कम् (त्रि०), व्यधिकदश (अन्) (त्रि०ब०)। द्वादशवाचकशब्दाः-कार्तिकेयनेवबाह्वोर्नाम, चक्रम् (न०), जगती (त्रि०) (छ०जा०वि०) भगणनाम, भावाः, मासाः, रविनाम, राजमण्डलानि, राशयः, राशिगणनाम, संक्रान्तयः, साध्याः, सारिकोष्ठानि चेत्येते, द्वादशवाचकशब्दाः। (क) गो भेदा:(१) नन्दभेदोः। (२) भारतीयभूखण्डभेदाः-(१) ऐन्द्रम्, (२) कशेरुशकलम्, (३) ताम्रपर्णम्, (४) गभस्तिमत्, (५) कुमरिकाख्या (भरतखण्डम्) (अत्रैव वर्णव्यवस्था), (६) नागम्, (७) सौम्यम्, (८) वारुणम्, (९) गान्धर्वम् चैते नव भारतीयवर्षभेदाः। (३) रन्ध्रपर्याया:-छिद्रम्, द्वारम्, रन्ध्रम्। रन्ध्रभेदाः-(२) नेत्र (२) श्रवण (२) नासानां द्वे द्वे रन्ध्र प्रकीर्तिते। (१) मुख (१) मेहन (१) पायूनामेकैकं रन्ध्रमुच्यते।' इति भावप्रकाशे। २/३१४/५७। (४) उक्तं च शृङ्गार-हास्य-करुणा, रौद्र-वीर-भयानका:। बीभत्सा-द्भुत-शान्ताश्च रसा भावा पुनस्त्रिधा। इत्यभिधानचिन्तामणौ पृ०७४, २९४-५। (५) वर्षभेदा:-(१) भारतवर्षम् (नाभिवर्षम्) (अजनाभवर्षम्), (२) किन्नरवर्षम्, (३) हरिवर्षम्, (४) कुरुवर्षम्, (५) हिरण्मयवर्षम्, (६) रम्यकवर्षम्, (७) भद्राश्ववर्षम्, (८) केतुमालवर्षम्, (९) इलावृतवर्षम्, चैतानि नव वर्षाणि स्युः। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy