SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कालसर्गः देवीभागवते तु—‘सप्तपञ्चारुणोदय:' इति । इह सप्तपञ्चाशद् घटिकोत्तरमरुणोदयः, अथवाद्वादशनिमेष-होरात्मकरात्रिशेषकाल इत्यर्थः । Acharya Shri Kailassagarsuri Gyanmandir गोधूलिकालपर्यायाः - गोधूलि : (पुं०) गोधूलिकालः (पुं०), गोधूली (स्त्री०), गोपांशुः (पुं०), गोरज : (अस्) (न०), गोरेणुः (पुं० स्त्री० )। काल: अयं कालविशेष:, स तु ऋतुवशेन ज्ञेयः । स यथा – हेमन्तशिशिरयोर्मृदुतां प्राप्तपिण्डीभूतार्ककालः । ग्रीष्मेऽर्द्धास्तार्ककालः। वर्षाशरद्वसन्तेष्वस्तगतार्ककालो गोधूली, एषा तु विवाहे शस्ता । ह्योऽव्ययप ० ' - ह्यः (अस्) (अ०), गतेऽहनीत्यर्थः । श्वोऽव्ययप ० २ - श्वः (अस्) (अ०), आगामिन्यहनीत्यर्थः । अद्यश्वोऽव्ययप ० — - अद्यश्व: (अस्) (अ० ), कालविशेषः । अद्यतनप ० - अद्यतन: (पुं०), कालविशेष: १९ स यथा— 'अतीतरात्रेरन्त्ययामद्वयेन आगामिरात्रेराद्ययामद्वयेन च सहितो दिवसः । अनद्यतनप ० ५ - अनद्यतन: (पुं०), कालविशेष:, वर्तमानदिवसरहितसमय:, अद्यतनभिन्नः ऐषमप ० ' - ऐषम: (अस्) (अ०), वर्तमान वत्सरः । ७......... -परुत् (द्) (अ०), पूर्ववत्सरः । परुत्प ० परारिप ० ' – परारि (अ०), पूर्वतरवत्सरः, गततृतीयवर्षः । इतरेद्यु प०९ - इतरेद्युः (स्) (अ०), अन्यदिनम्। अद्याव्ययप ० १० – अद्य, अद्यत्वे, अधुना इदानीम्, एतर्हि, सम्प्रति, साम्प्रतम् । एतेऽव्ययाः सन्ति । सद्योऽव्ययप ० १९ – अकस्मात्, एकपदे, सद्य: (स्), सपदि, सहसा । एतेऽव्ययाः सन्ति । सदाऽव्ययप ० १२ – अजस्रम्, अनिशम्, शश्वत् (द्), सदा, सततं, सना, सनात् (द्), सर्वदा । एतेऽव्ययाः सन्ति । मुहुरव्ययपर्यायाः १३ – अभीक्ष्णम्, असकृत् पुनः (र् ), पुन: पुन: (र् ), भूयः (स्), मुहुः (स्), मुहुर्महु: (स्) एतेऽव्ययाः सन्ति । एकदाऽव्ययप ० १४ – एकदा, युगपद् (द्), उभावव्ययौ स्तः । तदाऽव्ययप ० १५ – तदा तदानीम्, तर्हि, एतेऽव्ययाः सन्ति । यदाऽव्ययप ० -यदा, यहि । (उभावव्ययौ स्तः )। १६. कदाऽव्ययप ० १७ – कदा, कर्हि । (उभावव्ययौ स्तः )। कदाचनाव्ययप ० १८. - कदाचन, कदाचित्, कर्हिचित् जातु । एतेऽव्ययाः सन्ति । For Private and Personal Use Only १. गतदिन, २. आने वाला दिन, ३. आजकल, ४. आज का, आज की वस्तुएं, आधुनिक, ५. आज का दिन नहीं, जो आज का नहीं ६. ऐसौ, ऐंसू, ७. गतवर्ष, ८. गत तृतीयवर्ष, परार, ९. अन्यदिन दूसरे दिन, १०. वर्तमानदिन, इस समय, ११. तत्काल, तत्क्षण, उसी समय। १२. नित्य, हमेशा, १३. बारं बारं, १४. एक ही समय में, १५. तब, उसी समय, १६. जब, जिस समय, १७. कब, किस समय, १८. किसी समय में।
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy