SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः इह प्रसङ्गात्केचिदव्ययाः कथ्यन्तेकुत्राव्ययप०१-कुत्र, (उभावव्ययौ स्त:)। कुत्रचित्प०२-कुत्रचित् (अ०)। क्वचनप०३-क्वचन, क्वचित्, (उभावव्ययौ स्त:)। क्वापिप०-कुत्रापि (अ०)। क्वापिप०५–क्वापि (अ०)। किञ्चनप०६—किञ्चन, किञ्चित्। (उभावव्ययौ स्त:)। अत्रप०°-अत्र, इह, (उभावव्ययौस्त:)। इत्थम्प०'-इत्थम्, एवम्, (उभावव्ययों स्त:)। मिथःप०१-अन्योन्यम् (त्रि०), इतरेतरम् (त्रि०), परस्परम् (अ०), मिथ: (स) (अ०)। वाप०१०-अथवा, अन्यतरस्याम्, आहो, उत, उताहो, किम्, किमु, किमुत्, किमुत, किमूत, किंवा, यदि वा, यद्वा, वा, विभाषा। एते सर्वेऽव्ययाः सन्तिः। पृथक्प०११-पृथक् (अ०), भिन्नः, अन्यत्रसंगतः, असंकीर्णः। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे कालसर्गः द्वितीयः।।२।। अथ पर्वसर्गः-३ पर्वपर्यायाः-उत्सवः, उद्धर्षः, उद्धवः, क्षण: (एते पुंसि), पर्व (अन्) (न०), महः (पुं०)। वार्षिकपर्वभेदा कथनक्रमे चैत्रशुक्लपक्षीयपर्वनामानि १. शुक्लप्रतिपदि—कल्पादिः, नवरात्रारम्भः, वसन्तारम्भः, आरोग्यप्रतिपद्व्तम्, विद्याव्रतम्, तिलकव्रतम्, रोटकव्रतम्। (३) तत्र तृतीयायाम्-मन्वादिः, मत्स्यजयन्ती, गौरीव्रतम्, सौभाग्यशयनव्रतम्, मनोरथव्रतम्, अरुन्धतीव्रतम्। (५) तत्र पञ्चम्याम्--कल्पादिः। (८) तत्र अष्टम्याम्--भवान्युत्पत्तिः। शीतलाष्टमी। बुधाष्टमी। (९) तत्र नवम्याम्-रामनवमी (रामजयन्ती), सा मध्याह्नव्यापिनीग्राह्याः, तत्र रामनामलेखनव्रतम्। (११) तत्र एकादश्याम-लक्ष्मीकान्तदोलोत्सवः, कामदैकादशी। (१२) तत्र द्वादश्याम्---वामनद्वादशी; एषा वाराहपुराणोक्ता। (१३) तत्र त्रयोदश्याम्-अशोकत्रिरात्रव्रतम्, मल्लिकादन्तधावनम्। (१५) पूर्णिमायाम्-~-मन्वादिः, हनुमज्जयन्ती, वैशाखस्नानारम्भः, तस्याः पर्याया यथाकर्दनी, काममह: कामिमहः, कूर्दना, कूर्दनी, चैत्रपूर्णिमा, चैत्री, मदनध्वजा, मदनोत्सवः, मधूत्सवः, वासन्ती, सुवसन्तः, सुवसन्तकः, स्मरोत्सवः। वैशाखासितपक्षीयपर्वनाम(११) तत्र वरुथिन्येकादशी। १. कहाँ, २. किसी स्थान में, ३. किसी समय में, ४. कहीं भी, ५. कभी, ६. अल्प, ७. यहाँ ८. इस प्रकार से ९. परस्पर, १०. अथवा या, विकल्प, ११. अलग-अलग, जुदा। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy