SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५० ज्योतिर्विज्ञानशब्दकोष: प्रतिपन्न:, प्रतीतः, प्रमितः, बुद्ध:, बुधितः, मतः, मनितः, विज्ञातः, विदितः, सितः, एते त्रिलिङ्गाः । Acharya Shri Kailassagarsuri Gyanmandir ज्ञातव्यवाचकप० — अवगन्तव्यः, ज्ञातव्यः, ज्ञातुमर्हः, ज्ञातुंयोग्य, ज्ञानकर्म, ज्ञानविषयम्, ज्ञेय:, प्रतिपाद्यम्, प्रत्येतव्यः २, बोधनीयः, बोधयोग्यः, बोधितव्यः, बोद्धव्यः, बोध्यः, विज्ञातव्यः, विज्ञेय:, वेदनीयः, वेदितव्यः, वेदितुंयोग्य, वेद्यः, संवेद्यः । एते त्रिलिङ्गाः । ज्ञात्वाव्ययवाचकशब्दाः' - अवगम्य, ज्ञात्वा, प्रबोध्य, बुद्धध्वा, विज्ञाय । एतेऽव्ययाः । ज्ञापितप ० ४ – ज्ञापित:, प्रबोधितः, बोधितः, वेदित:, सूचित: ( त्रि० ) । O ज्ञापितव्यप' - ज्ञापनीयः, ज्ञापितव्यः, ज्ञाप्यः एते त्रि० । ६ स्मृतपर्यायाः - कृतस्मरणम्, संस्मृतः स्मृतः, स्मृतिविषयः । स्मरणीयप ० ' - संस्मरणीय:, संस्मर्तव्यः, संस्मार्यः, स्मरणीयः, स्मर्तव्य: स्मार्यः । एते -- (त्रि०)। स्मृत्वाव्ययप ० ' - संस्मृत्य, स्मृत्वा । एतावव्ययौ । स्मृतिप ० ' - आध्यानम् (न०), चर्चा (स्त्री०), चिन्तनम् (न० ), चिन्ता ( स्त्री०), चिन्तिया ( स्त्री०), ध्यानम् (न०), स्मरणम् (न० ), स्मृति: ( स्त्री० ) । विचारप ० १० – चर्चा (स्त्री०), चिन्तनम् (न०), ज्ञानम् (न०), विचार:, (पुं०), विचारणम् ( न०), विचारणा (स्त्री), विचिन्तनम् (न०), वित्ति: (स्त्री), संख्या (स्त्री०)। चिन्तितप ० १९ - चिन्तितः, विचारितः, वित्तम्, विन्नम् (त्रि०)। (अ०)। चिन्तनीयप ० १ २ – चिन्तनीयः, चिन्तितव्यः, चिन्त्यः, निरूपणीयः, निरूपितव्यः, निरूप्यः, परिचिन्तनीयः, परिचिन्तितव्यः, परिचिन्त्यः, विचारणीय:, विचारितव्यः, विचार्य्य:, विभावनीयः, विभावितव्य:, विभाव्यः, सञ्चिन्तनीयः सञ्चिन्तितव्य:, सञ्चिन्त्य : (त्रि ० ) । चिन्त्यमानप ० १३ – चिन्त्यमानः, निरुप्यमाणः, विचारर्य्यमाणः, विचिन्त्यमानः, विभाव्यमान: (त्रि० ) । चिन्तयित्वाव्ययप ० १४ – चिन्तयित्वा, परिचिन्त्य, प्रविचार्य्य, विचार्य्य, विचिन्त्य, सञ्चिन्त्य कल्पितप १५० - कल्पितः, परिकल्पतः, प्रकल्पित: (त्रि०)। कल्पनीयप ० १६ – कल्पनीयः, कल्पितव्यः, कल्प्यः, परिकल्पनीयः परिकल्पितव्यः, (१) जानने योग्य (२) द्रव्यागरे पामरव्योमवासे प्रत्येतव्या नुः क्षतिर्द्रविणस्य। इति ग्रन्थकारः। (३) जान कर । (४) सूचित, जनाया हुआ, बतलाया हुआ। (५) जो बतलाने के योग्य हो, समझाने योग्य (६) याद किया हुआ (७) स्मरण (याद) करने योग्य (८) याद कर (९) स्मरणशक्ति, याददाश्त । (१०) सोचना, विचारना, खयाल । (११) सोचा हुआ, विचारा हुआ (१२) सोचने योग्य (१३) विचाने योग्य। (१४) विचार कर, (१५) कल्पना किया हुआ। (१६) कल्पना करने योग्य। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy